SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ (४६६ ) समयसुन्दरकृतिकुसुमाञ्जलि (३) उद्गच्छत्सूर्यबिम्बाष्टकम् चतुर्यामेषु शीता यामिनी कामिनी किमु । तापाय तपनोद्गच्छद्धिम्बमङ्गोष्टिकां व्यधात् ॥१॥ दिनश्रीधिकृता यांती रुष्टा रात्रि निशाचरी । वन्हिज्वालावलीमुश्चतीव भानुप्रकाशतः ॥२॥ प्राचीदिगप्रमदा चक्र विशाले भालपट्टके । बालारुणरवेर्बिम्बं चारुसिन्दूरचन्द्रकम् ॥३॥ पश्यन्त्या वदनं प्रोची पमिन्यां दपिणेऽरुणः । प्रवालाधररागेण रविबिम्बमिव प्रगे ॥४॥ प्रतीच्याऽभिमुखं क्रीडोच्छालनाय नवाऽरुणः। प्राचीकन्याकरस्थः किं रक्तधु रत्नकंदुकः ॥५॥ जगद्ग्रसित्वा पापिष्ठः क्व गतोद्धांत राक्षसः। तं द्रष्टुमिति बालार्को दीपिका दिन भूभुजः ॥६॥ प्राचौदिगनकीव्योमवंशाग्रमधिरोहति । कृतरक्ताम्बराशीर्ष न्यस्तार्कस्वर्णकुम्भभृत् ॥७॥ त्वत्कीर्ति कान्तया दधे बालार्कस्तप्तगोलकः । दिव्याय स्वेच्छया भ्रान्त्या कुसतीत्वहृते नृप ॥८॥ रवेः प्रकाशं विंबं चारक्तं दृष्ट्वा प्रगे रयात् । कौतुकादष्टकं चक्र गणिसमयसुन्दरः ॥६॥ इति श्री समयसुन्दरोपाध्याय कृतं उद्गच्छत्सूर्यबिम्बाष्टकम् ॥३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy