SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ गुरुदुःखित वचनम् ( ४१६ ) ॥ ज्योतिर्विद्या - चमत्कारं, दर्शितो भूभृतां पुरः । यदि ते न गुरोर्भक्ताः शिष्यैः किं तैर्निरर्थकैः ॥ १२ ॥ हिन्दू-मुसलमानानां मान्याच महिमा महान् । यदि ते न गुरोर्भक्ताः शिष्यैः किं तैर्निरर्थकैः || १३ || परोपकारिणः सर्वगच्छस्य स्वच्छहच्चितः । यदि ते न गुरोर्भक्ताः शिष्यैः किं तैर्निरर्थकः ॥ १४ ॥ गच्छस्य कार्यकर्त्तारो, हर्त्तारो श्वभूस्पृशाम् । यदि ते न गुरोर्भक्ताः शिष्यैः किं तैर्निरर्थकैः ||१५|| गुरुर्जानाति वृद्धत्त्वे, शिष्याः सेवाविधयिनः । यदि ते न गुरोर्भक्ताः शिष्यैः किं तैर्निरर्थकैः ॥ १६ ॥ गुरुणा पालिता नाऽऽज्ञ - र्हतोऽतोऽतिदुःखभागऽभूत् । एषामहो गुरुर्दु: खी, लोकलज्जापि चेन्नहि ||१७|| न शिष्य--दोषो दातव्यो मम कर्मैव तादृशम् । परं भद्रकभावेन, लोला लोलायते मम ॥ १८ ॥ संवत्यष्टनवत्य, राजधान्यां स्वभावतः । स्वरूपं प्रकटीचक्र, गणिः समयसुन्दरः ||१६|| * " (२) चेला नहीं तउ म करउ चिंता, दीसइ घणे चेले पण दुक्ख । संतान करंमि हुया शिष्य बहुला, पणि समयसुन्दर न पायउ सुक्ख ॥ १ ॥ *[ स्वयं लिखित पत्र १ म मा भक्ति भंडार ] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy