SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ (४१८ ) समयमुन्दरकृतिकुसुमाञ्जलि वंचयित्वा निजात्मानं, पोषिता मृष्टभुक्तितः। यदि ते न गुरोभक्ताः, शिष्यै कि तैनिरर्थकैः ॥ २॥ लालिताः पालिताः पश्चान्मातृपित्रादिवद् भृशं । यदि ते न गुरोभक्ता, शिष्यैः किं तैर्निरर्थकैः ॥३॥ पाठिता दुःख पापेन, कर्मबन्धं विधाय च । यदि ते न गुरोभक्ताः, शिष्यैः किं तैर्निरर्थकैः ॥ ४॥ गृहस्थानामुपालम्भाः, सोढा बाढं स्वमोहतः । यदि ते न गुरोर्भताः, शिष्यैः किं तैर्निरर्थकः ॥ ५ ॥ तपोपि वाहितं कष्टात्कालिकोत्का लिकादिकम् ।। यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकैः ॥६॥ वाचकादि पदं प्रेम्णा, दायितं गच्छनायकात् ।। यदि ते न गुरोभक्ताः, शिष्यैः किं तैर्निरर्थकः ॥ ७ ॥ गीतार्थ नाम धृत्वा च, बृहत्क्षेत्रे यशोर्जितम् । यदि ते न गरोभक्ताः, शिष्यैः किं तैर्निरर्थकैः ॥ ८॥ तर्क-व्याकति-काव्यादि, विद्यायां पारगामिनः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकैः ॥६॥ सूत्र-सिद्धान्त-चर्चायां, याथातथ्यप्ररूपकाः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैर्निरर्थकैः ॥१०॥ वादिनो भुवि विख्याता, यत्र तत्र यशस्विनः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकैः ॥११॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy