SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ( २१८ ) समयसुन्दरकृतिकुसुमाञ्जलि तब सववन पीयूषाभं करिष्यति नान्यथा । नरकगतितो नश्येत् प्राणी यथा हरिणी हरेः ॥१६॥ दुःखोत्यादि परिथाति (?) सहने नोत्साहभाजो भृशं । सत्सांसारिक-सौख्य-लक्ष-विषये व्यासक्तिमच्चेतसः॥ संसाराम्बुधि-मजदंगिनिकरोत्तारे समर्थस्तबंतः (१) । साहाय्यं मम देहि संयमविधौ शार्दूलविक्रीडितम् ॥२०॥ ब्रह्माणं केपि देवं पुनरपि गिरिशं केपि नारायणं च । केचिच्छक्तिस्वरूपं पुनरपि सुगतं केचि दल्लाभिधानम् ।। मुग्धाध्यायंत्यहं सद्गुणमणिजलधिं वीतरागं स्मरामि । को वांछेत्काचमाला यदि मिलति माहकांचिनी स्रग्धरायां।२१॥ एवं छंदो जातिभिरभिष्टुतो वीतराग-गुण-लेश । इति वदति समयसन्दरं, इह-पर-जन्मेस्तु जिनधर्मः।२२। श्री शाश्वत तीर्थंकर स्तवनम् शाश्वता तीर्थकर च्यार, समरंतां संपति सुखकार ।१। शा०। वांदू ऋषभानन वर्द्धमान, चन्द्रानन वारिषेण प्रधान ।२। शा०। स्वर्ग मर्त्य अनइ पाताल, त्रिभुवन प्रतिमा नमुँ त्रिकाल।३। शा०। पांचसउ धनुष छइ देह प्रमाण, कंचन वरणी कायाजाण ।४। शा०। अनादि अनंत सहिज नाम ठाम,समयसुन्दर करइ नित परणाम ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy