SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) समयसुन्दरकृतिकुसुमाञ्जलि - - - - श्रीभगवन्तं भक्त्या, सुरनिर्मितसमवशरणमध्यथम् । देवा देव्यो मनुजा, आर्या मुनयश्च सेवन्ते ॥ २ ॥ कथं नौम्यऽहं तं जिनस्तोतुमीशाः । सभामा सोमराजीव युक्तानेसेन्द्राः (१) ॥ ३ ॥ प्रमुदित-हृदहं स्तुति-गुण-निकरे । मधुकर इव ते मधुमति कुसुमे ॥ ४ ॥ भ्रमति भ्राजमान सुतरां सर्व-लोके ।। तव कीर्ति-विशाला धवला हंस माला ॥ ५ ॥ दृष्टो मया-ऽर्तिहतोभाग्याद्भवं भ्रमता । श्रीवीतराग-जग-च्चूडामणि स्वमहो ॥६॥ शुक्लध्यान-श्रेणी वार्हन्, शुभ्रा दा प्रौढस्फुर्ने । त्वन्मूर्चे का वा पुष्पाणां, रेजे रम्या विद्युत्माला ॥ ७ ॥ भव्यजीवकतभावुकं, पापवृक्षवनपावकम् । साभजित जनत जिन, भद्रिका भवतिया भृशम् ॥ ८ ॥ नायिति त्वां सद्गुणवन्तं, वञ्चित एवासौ गुणवृन्दा। या मधुकत प्राणी भगवन्तं, चम्पकमालायामृतवन्तम् ॥ ६ ॥ क्षोभं नो प्रापयति कदाचित्सान्ते स्वाश्तव गिरिधीर (१)। स्वर्गस्य स्त्री मदमदनेनोत्मचा क्रीड़ा करण विदग्धा ॥१०॥ लोकप्रदीपो किन (१) लोका, पापावलीपंकपयोदनाथ । जीयाअगजन्तुहितप्रदाता, नमेन्द्रवंशाभरण प्रभो त्वं ॥ ११ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy