SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ( १६२ ) समयसुन्दरकृतिकुसुमाञ्जलि बालोपि यो न्यायनये प्रवेश-मल्पेन वांछत्यलसः श्रुतेन । संक्षिप्तयुक्तान्त्रिततर्कभाषा, प्रकाश्यते तस्य कृते मयैषा ।४। [तर्क भाषा] -मित भाषिण्याम् हेतवे जगतामेव, संसारार्णव सेतवे। प्रभवे सर्वविद्यानां, शंभवे गुरवे नमः ।। [ सप्त पदार्थी ] सुखसन्तानसिद्धयर्थ, नत्वा ब्रह्माच्युतार्चितम् । गौरीविनायकोपेतं, शंकरं लोकशंकरम् ।६। [वृत्तरत्नाकरे ] एवं पूर्वकविप्रणीतविलसत्काव्यैनवीनार्थतः ।। आनंदेन अमीझराभिधविभु श्रीपार्श्वनाथस्तुतिम् ।। श्रीमच्छीजिनचंद्रसूरिसुगुरोः शिष्याणुशिष्यो व्यधात् । सोल्लासं समयादिसुन्दरगणिश्चेतश्चमत्कारिणीम् । श्री पार्श्वनाथ यमकबन्ध स्तोत्रम् प्रणत मानव मानव-मानवं, गतपराभव--राभव-राभवम् । दुरितवारण वारण-वारणं, सुजन-तारण तारण--तारणम् ।१। अमर-सत्कल-सत्कल-सत्कलं, सुपदया मलया मलयामलम् । प्रबल-सादर सादर-सादरं, शम-दमाकर-माकर-माकरम् ।२। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy