SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ लघु स्तवनम् ( १६१ ) अश्वसेननृपकुलकोटीरं, निर्मलकेवलकमलावीरं, श्रीजिनचंद्ररतीरम् । सकलचंद्रमुखमनुपमहीरं, प्रणमत समयसुदर गणि धीरं, वन्देपा मभीरम् ॥५॥ इति श्री संखेश्वर पार्श्वनाथ लघु स्तवनम् ।। २२ ।। श्रीअमीझरापार्श्वनाथस्य पूर्वकविप्रणीतकाव्य - द्वयर्थ करणमयं लघुस्तवनम् अस्त्युत्तरास्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः । पूर्वापरौ तोय निधीवगाह्य, स्थितः पृथिव्या इव मानदण्डः ।। [कुमारसंभवे] कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः । शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।। यक्षश्चक्र जनकतनयास्नोनपुण्योदकेषु । स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ।। [ मेघदूत काव्ये ] श्रियः पतिः श्रीमति शाशितु जगजगन्निवासो वसुदेवसमनि। वसन् ददर्शाऽवतरं तमम्बरात्, हिरण्यगर्भाङ्गभुवं मुनि हरिः।३। [ माघ काव्ये ] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy