________________
श्री पार्श्वनाथ लघु स्तवनम् ( १६१ ) अश्वसेननृपकुलकोटीरं, निर्मलकेवलकमलावीरं,
श्रीजिनचंद्ररतीरम् । सकलचंद्रमुखमनुपमहीरं, प्रणमत समयसुदर गणि धीरं,
वन्देपा मभीरम् ॥५॥
इति श्री संखेश्वर पार्श्वनाथ लघु स्तवनम् ।। २२ ।।
श्रीअमीझरापार्श्वनाथस्य पूर्वकविप्रणीतकाव्य
- द्वयर्थ करणमयं लघुस्तवनम् अस्त्युत्तरास्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः । पूर्वापरौ तोय निधीवगाह्य, स्थितः पृथिव्या इव मानदण्डः ।।
[कुमारसंभवे] कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः । शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।। यक्षश्चक्र जनकतनयास्नोनपुण्योदकेषु । स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ।।
[ मेघदूत काव्ये ] श्रियः पतिः श्रीमति शाशितु जगजगन्निवासो वसुदेवसमनि। वसन् ददर्शाऽवतरं तमम्बरात्, हिरण्यगर्भाङ्गभुवं मुनि हरिः।३।
[ माघ काव्ये ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org