SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 'पायाधम्मकहा दहस्स परिपेरतेणं परिघोलेमाणा परिघोलेमाणा वित्ति कप्पेमाणा विहरति । (७) तए णं ते पावसियाला ते कुम्मए पासंति, पासित्ता जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए। (८) तए णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति । पासित्ता भीता तत्था तसिया उद्विग्गा संजातभया हत्थे य पाए य गीवाए य सएहि सरहिं काएहि साहरंति, साहरित्ता निच्चला निप्फंदा तुसिणोया संचिट्ठति । (९) तए णं ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छति उवागच्छिता ते कुम्मगा सव्वओ समंता उव्वत्तेन्ति, परियत्तेन्ति. आसारेन्ति, संसारेन्ति, चालेन्ति, घट्टेन्ति, फंदेन्ति, खोभेन्ति, नहेहिं आलुपंति, दंतेहि य अक्खोडेंति, नो चेव णं संचाएंति तेसिं कुम्मगाणं सरोरस्स आबाहं वा, पबाहं वा, वाबाहं वा उप्पाएत्तए छविच्छेयं वा करेत्तए। (१०) तए णं ते पावसियालया एए कुम्मए दोच्चं पि तच्चं पि सन्चओ समंता उव्वत्तेंति, जाव नो चेव णं सचाएंति करित्तए । ताहे संता तंता परितंता निम्विन्ना समाणा सणियं सणियं पच्चोसक्कंति, एगंतमवक्कमंति, निच्चला निष्फंदा तुसिणोया संचिट्ठति ।। (११) तत्थ णं एगे कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं सणियं एगं पायं निच्छुभइ । तए णं ते पावसियालया तेणं कुम्मएणं सणियं सणियं एगं पायं नीणियं पासंति । पासित्ता ताए उक्किट्टाए गईए सिग्धं चवलं तुरियं चंड जइणं वेगिई जेणेव से कुम्मए तेणेव उवागच्छंति । उवागच्छित्ता तस्स णं कम्मगस्स तं पायं नहिं आलंपंति, दंतेहि अक्खोडेंति, तओ पच्छा मंसं च सोणियं च आहारेंति, आहारिता तं कुम्मगं सबओ समंता उव्वत्तेति जाव नो चेव णं संचाइंति करेत्तए । ताहे दोच्चं पि अवक्कमति, एवं चत्तारि वि पाया जाव सणियं सणियं गोवं णोणेइ । तए णं ते पावसियालया तेणं कुम्मएणं गोवं णीणियं पासंति, पासित्ता सिग्धं चवलं तुरियं चंडं नहेहिं दंतेहिं कवालं विहाति, विहाडित्ता तं कुम्मगं जोवियाओ ववरोवेंति, ववरोवित्ता मंसं च सोणियं च आहारति । (१२) एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वइए समाणे पंच से इंदियाइं अगुत्ताई भवंति, से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy