________________
प्राकृत भारती
भरा सा खणं ठाऊण धाइसयमज्झसुत्तपुत्तसगासं गया, तं कमलकोमल करेहिं गहिऊण खणं रमावेऊण चउंदिसंपि नियारामफुल्लफलपगरं खिवे. ऊण पत्ता नियवासकवं आरामसोहा ।
[३९] तओ पभायसमए धाईहिं विन्नतो राया-'सामि ! अज्ज कुमारो पुप्फफलेहिं केणावि पूइओ दीसइ। 'तं सुच्चा रायावि आगओ तस्सगासं । तं च तहा दठूण पुच्छिया सा कूडआरामसोहा। सावि भणइ-'मया, नियारामाओ समरिऊण समाणीयं पुप्फफलाइयं एयं ।' तओ रण्णा वुत्त-'संपयं किं न आणेसि ?' तीए वुत्त'--'न वासरे आणेउं सक्किज्जइ।' तओ विलक्खवयणं तं पिक्खि उण रण्णा चितियं'अवस्समेस कोवि पवंचो।' एवं तिन्नि दिणा जाया । तओ सा रण्णा वुत्ता-'अज्जवस्सं आराममाणेह ।' तओ सा अच्चंत विलक्खवयणा हुत्था, दंभो कइदिणे छज्जइ ?
[४०] चउत्थजामिणीए आरामसोहा पुव्वंव सव्वं काऊण जाव नियत्ता, ताव भूवइणा करयलेण साहिय साहिया-'हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि?' तीए वत्तं-'पाणेसर ! न विप्पयारेमि, परमत्थि किपि कारणं ।' रण्णा भणियं-वागरेसु, अन्नहा न मिल्हिस्सं ।' सावि सप्पणयं विन्नवेइ-'नाह ! मुचसु मं, कल्ले उण अवस्सं कहिस्सं । तओ य राया वागरेइ–'मुक्खोवि कि करयलचडियं चितारयणं मुचइ ?' तीए वि भणियं-'एवं कुणमाणस्स तुज्झवि हविस्सइ पच्छातावो', तहवि पुहवीसरो तं न मुचइ। तओ तीए मूलाओ जणणीए दुव्विलसियं कहतीए संवुत्तो अरुणुग्गमो।
[४१ ] तम्मि समए केसकलावं विलुलियं संठवमाणीए पडिओ मओ नागो, तं पलोइय सा बाला विसायपिसायगहिउव्व झत्ति मुच्छानिमीलि. यच्छी छिन्नसाहव्व महिवोढे पडिया । सीयलोवयारेहिं पत्तचेयणा सा भणिया राइणा-'पाणेसरि ! केण हेउणा अप्पाणयं विसायसायरे पक्खिवसि ?' तओ सा भणइ--'सामिय ! ताउव्व हियकारी एस नागकुमारसुरो, जो मज्झ सनिझं सया कुणमाणो आसि, तेण य मे पूरओ भणियं हत्था-'जइ मज्झाएसं विणारुणोदयं जाव अन्नत्य चिट्ठिहिसि, तओ परं मज्झ ते दंसणं न भविस्सइ, केसपासाओ य मयभुयंगो पडिस्सइ, तओ नाह ! तुम्हें अविसज्जियाए महंवि संपयं तं वुत्तं ।' तओ परं सावि तत्थेव ठिया।
[ ४२ ] तब्भइणि गोसे तोसेण रहिओ निविडबंधणेहिं बंधिय जाव
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org