________________
३. भविस्सयत्तकव्वं लोयणतहभावजुयं वित्तंतं देविसंत्तियं भणियं । दीवंतरसोक्खजुयं भविस्सदत्तस्स वोच्छामि ॥१॥ मुणिवइ इव बहुविजओ सायर इव दोणिपोयपरिकलिओ। जंबूदीवो रम्मो दीव-समुद्दाण मज्झगओ ।।२।। तस्स य दाहिणभरहे मज्झिमखंडम्मि तित्यपून्नम्मि। धम्मम्मि य पइदियहं सुहरसकलिए विसालम्मि ।।३।। सग्गो व्व सुरसमेओ सुगआ इव अज्जसत्तपन्नवओ। चंदो व्व नहालीणो चक्कं पिव बहुपयावासो ॥४॥ उवहि व्व विविहरयणो दिवससमूहो व्व भद्दियसमाणो। हत्थि व्व पउरपमओ कुरुदेसो अत्थि रमणीओ ।।५।। हंसो व्व सुप्पयारं नयरं नामेण गयउरं तत्थ । सरओ व्व सुद्धकंठं दिणयरबिंबं व बहुउदयं ।।६।। कामो व्व सयाणंगो इंदो इव सुरगणेहि कयसोहो । कउरववंसप्पभवो भूवालो नाम नन्नाहो ॥७॥ दुट्ठादुट्ठसभावं पुहइं कोहाइवज्जियमणेणं । पालंतेणं सययं नियनामं तेण सच्चवियं ॥८॥ जो च्चिय पालइ पुहई सो चेव य एत्थ होइ भूवालो। जो पुण अन्नायरओ सो चरडो अहव लुटाओ ॥९॥ तत्थेव य वरनयरे धणवइनामेण वाणिओ तइया। सव्वाण वि लोयाणं विहवेणं उत्तमो आसि ॥१०॥ भूवालस्स वि पूओ विहवेणं सो दढं तहिं जाओ। सव्वजणाणं उरि सेट्ठिपयं पावए तह य ॥११॥ विहवेणं गरुयत्तं विहवेणं सयणपरियणाईयं । विहवेणं सुहभावो विहवेणं वसगपरिहाणी ॥१२॥ गुणिणो मुणिणो धीरा जाइ कुलाहिं भूसिया अहियं ।
धणवइणो घरदारे पइदियहं सेवया जंति ।।१३।। * पाठ-सम्पादन-डॉ० राजाराम जैन, भविष्यदत्तकाव्यम्, आरा, १९८८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org