SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २. चाणक्क-चंदगुत्त-कहाणग [१] गोल्लविसए चणयनामो, तत्थ चणगो माहणो सो य सावओ। तस्स घरे साहू ठिया। पुत्तो से जाओ सह ढाढाहि । साहूणं पाएसु पाडिओ। कहियं च-राया भविस्सइ ति । 'या दोग्गइं जाइस्सइ' त्ति दंता घट्ठा । पुणो वि आयरियाण कहिय-किं किज्जउ ? एताहे वि बिबंतरिओ राया भविस्सइ । उम्मुक्कबालभावेण चोद्दस विज्जाठागाणि । आगमियाणि अंगाई चउरो वेया, मीमांसा नायवित्थरो। पुराणं धम्मसत्थं च ठाणा चोद्दस आहिया ॥१॥ सिक्खा वागरणं चेव, निरुत्त छंद जोइसं । कप्पो य अवरो होई, छच्च अंगा विआहिया ||२|| [२] सो सावओ संतुट्ठो। एगाओ दरिद्दभद्दमाहणकुलाओ भज्जा परिणीआ । अन्नया भाइविवाहे सा माइघरं गया। तोसे य भगिणीओ अन्नेसि खद्धादाणियाणं दिन्नाओ। ताओ अलंकियभूसियाओ आगयाओ । सव्वो परियणो ताहि सम संलवइ, आयरं च करेइ । सा एगागिणी अवगीया अच्छइ । अवितीयजाया। घरं आगया। दिवा य ससोगा चाणक्केण, पुच्छिया सोगकारणं । न जंपए, केवलं अंसुधाराहि सिंचंती कवोले नीससइ दोहं । ताहे निब्बंधेण लग्गो । कहियं सगग्गय-वाणोए जहट्ठियं । चितियं च तेण-अहो ! अवमाणणाहेउ निद्धणत्तणं जेग माइघरे वि एवं परिभवो ? अहवा अलियं पि जणो धणइत्तमस्स सयणत्तणं पयासेइ । परमत्थबंधकेण वि लज्जिज्जइ हीणविहवेण ||३|| तहा कज्जेण विणा जेहो, अत्यविहणाण गउरवं लोए। पडिवन्ने निव्वहणं, कुणन्ति जे ते जए बिरला ||४|| [३] ता धणं उवज्जिणामि केणइ उवाएण, नंदो पाडलिपुत्ते दियाईणं धणं देई, तत्थ वच्चामि । तओ गंतूण कत्तियपुन्निमाए पुवन्नत्थे आसणे पढमे निसन्नो। तं च तस्स पल्लीवइ राउलस्स सया ठविज्जइ । सद्धपुत्तो य नंदेण सनं तय आगमो भग:-म बंभगो नंदवंश छायं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy