SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्राकृत भास्ती ९. प्रवधयिसंति इदं धंमचरणं आव सवटकपा धंमम्हि सीलम्हि तिस्टंतो धंमं अनुसासिसंति [६] १०. एस हि सेस्टे कंमे य धंमानुसासनं [७] धंमचरणे पि न भवति असीलस [८] त इमम्हि अथम्हि ११. वधी च अहीनी च साधु [९] एताय अथाय इदं लेखापितं इमस अथस वधि युजंतु हीनि च १२. नो लोचेतव्या [१०] द्वादस वासाभिसितेन देवानं प्रियेन प्रियदसिना राजा इदं लेखापितं । पंचम अभिलेख १. देवानं प्रियो पियदसि राजा एवं आह [१] कलाणं दुकरं [२] यो आदिकरो कल्याणस सो दुकरं करोति [३] २. त मया बहु कलाणं कतं [४] त मम पुता च पोता च परं च तेन य मे अपचं आव संवटकपा अनुवतिसरे तथा ३. सो सुकतं कासति [५] यो त एत देसं पि हापेसति सो दुकतं कासति [६] सुकरं हि पापं [७] अतिकातं अंतरं ४. न भूतघुवं धममहामाता नाम [८] त मया त्रैदसवासाभिसितेन ___ धंममहामाता कता [९] ते सव पांषडेसु व्यापता धामधिस्टानाय ५. ..........''धंमयतस च योण कंबोज गंधारानं रिस्टिकपेतेणिकानं __ ये वा पि अंने आपराता [१०] भतमयेसु व ६......"सुखाय धंमयुतानं अपरिगोधाय व्यापता ते [११] बंधनबधस पटिविधानाय ७. ... "प्रजा कताभीकारेसु वा थैरेसु वा व्यापता ते [१२] पाटलिपुते च बाहिरसु च ८. ..........."ये वा पि मे अत्रे आतिका सर्व व्यापता ते [१३] यां ___ अयं धमनिस्रितो ति व ९ ..........ते धंममहामाता [१४] एताय अथाय अयं धंमलिपी लिखिता Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy