________________
अन्तेउरप्पहाणा देवी नामेण कुमुइणी तस्स । . सइ वड्ढियविसयसुहा इट्ठा य रइ व्व मयस्स ।। 4॥ ताण य सुप्रो कुमारो गुणसेणो नाम गुणगणाइण्णो । बालत्तणो वंतरसुरो व्व केलिप्पियो वरं ।।5।।
तम्मि य नयरे अतीव सयलजणबहुमयो, धम्मसत्थ-संघायपाढरो, लोग-ववहारनीइकुसलो, अप्पारम्भपरिग्गहो जन्नदत्तो नाम उवज्झायो त्ति । तस्स य सोमदेवागब्भसंभो, महल्लतिकोणुत्तिांगो, आपिंगलवट्टलोयरणो, ठाणमेत्तोवलक्खिय-चिविडनासो, बिलमेत्तकण्णसन्नो, विजियदन्तच्छयमहल्लदसणो, वंकमुदीहरसिरोहरो, विसमपरिहस्सबाहुजुयलो, अइमडहवच्छत्थलो, गंकविसमलम्बोयरो, एक्कपासुन्नयमहल्लवियडकडियडो, विसमपइट्ठिऊरुजुयलो, परिथूलकढिरणहस्सजंघो, विसमवित्थिण्णचलणो, हुतहुयवह-सिहाजालपिंगकेसो, अग्गिसम्मो नाम पुत्तो त्ति ।
तं पुत्तं च कोउहल्लेण कुमार गुणसेणो पहय-पडपडह मुइंगवंसकंसालयप्पहारोग महया तूरेण नयरजगामझ सहत्थालं हसन्तो नच्चावेइ, रासहम्मि पारोवियं, पहबहुडिम्भविन्दपरिवारियं, छित्तरमयधरियपोण्डरीयं, मणहरुत्तालावज्जन्तडिन्डिमं, पारोवियमहारायसह, बहुसो रायमग्गे सुतुरियतुरियं हिण्डावेइ।
एवं च पइदिणं कयन्तेणेव तेरण कयत्थिज्जन्तस्स तस्स वेरग्गभावरणा जाया। चिन्तियं च णेण -
बहुजणधिक्कारहया अोहसणिज्जा य सव्वलोयस्स । पुटिव अकयसुपुण्णा सहन्ति परपरिभवं पुरिसा ।। 6 ।।
जइ ता न को धम्मो सप्पुरिसनिसेवियो अहन्नोणं । जम्मन्तरम्मि परिणयं सुहावहो मूढहियएणं ॥7॥
56
- प्राकृत गद्य-सोपान
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org