SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जो मूढमई अण्णेसि नियरहस्सियवृत्तंतं कहेइ सो केवलं पराभवपयं पावेइ । वुत्तं च रहस्स भासए मूढो, जारिसे तारिसे जणे। कज्जहारिण विवत्ति च, लहए हि पए-पए ।। 2 ।। अप्रो रहस्सवुत्तंत अणुग्घाडियं चेव वरं ।' तो सो सुगो वएइ- 'महादेवि ! किं एवं संकसे ? पक्खिणो जं जं कज्जं साहिति तं विहेउ नरा वि असक्का ।' तं सुरिणऊण विम्हियचित्ता सा कहेइ- 'सुग ! असच्चं वयंतो कि न लज्जेसि ? मणसानो नाणविरहिमा पक्खिजाई कहं दक्खा ?' तया सुगो कहित्था- 'देवि ! जगम्मि पक्खिसरिसो को अत्थि ? तिखंडाहिवइ वासुदेवविण्हुस्स वाहणं पक्खि राम्रो गरुलो अस्थि । कवियणमुहमंडणं वरप्पयाइणी जडयावहारिणी भगवई सरस्सई हंसवाहणविराइमा अस्थि । एत्थ तीए सोहाकारणं विहगो च्चिन। कासइ सेट्ठिवरस्स मयबाणबाहा-असहाए वल्लहाए सुगरानो नव-नव-कहाहिं अखंडसीलं रक्खित्था, इस तुमए न सुग्रं ? नलराय-दमयंतीसंबन्धजणगो मरालो होत्था, एवं जयम्मि पक्खिवरेहिं प्रणेगुवयारा कया । पढियक्खरमेता विहगा वि जीवदयं कुरणंति । प्रागमे वि तिरिक्खा पंचमगुणवाणाहिगारिणो कहिना संति । अम्हे गयणचारिणो तहवि सत्थसारवेइणो होमो । नियजाइपसंसा समुइया, न उ अगल हुत्तरगट्ट ।' एवं सुगरायवयणं सुरिणता पमुइयमणा वीरमई वएइ- 'सुगराय ! तुम सच्चवयणो बुहोसि । तव वयणविलासेण पुलगियदेहा अहं तुमं जीविपायो वि पिययमं मप्णेमि । इह उववरणम्मि तुह आगमणं अण्णपेरणाए वा निय-इच्छाए संजायं ?' सो सुगो वएइ- 'केणइ विज्जाहरेण पालियो ससिणेहं च सुवण्णपंजरे ठविप्रो अहं. तेण उवइट्ठ सयलकजं कुणतो तस्स चित्तं रंजित्था । -106 प्राकृत गद्य-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy