SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४११ [ ५ - सन्मतिरीकागवान्यनतरणानि । माध्मेवायसान्तेनाहप्यमाणोरदर्शने भनेकाम्तात्मताभावेऽपिरतिनि सत्वात् यत् सत् तत् एमवत्सो निःशल्यत्वेन तकियावेतुः । सर्वमनेकाम्तात्मडमिति प्रतिपादकस्य शासनस्याव्यापकलात् कुसमयविशासितं तस्यातिदम् ।। पारन्यादा स्वार्थस्यांशेऽपि दानात् ।। अन्तरा-बहिण्योरन्तरणच बठीयस्तात् ।। भुवः सम्बन्धसोकर्य न चास्ति व्यभिचारता ॥ [ पृ. ४७५ (१) ] १. १९६ (४,५,६) अन्यतरफर्मजः उभयकर्मजः भोगजब संयोगः । परहेऽऽर्थ विकल्पनमात्रम् । [ ]पृ.३८८ (१५, [वैशेषिकद. ७-२-५७.४ (३) अधिकारोऽनुपायतात् न वादे शून्यवादिनः। जन्यत्र हो धर्मः कचिदर्मिणि विधीयते निषिध्यते । [लो. वा. निरालम्ब. . ] ] पृ.१.१ पृ. ३७७ () भन्यत्र हिंसा अपायहेतुः।[ ] पृ. " अनगितार्थपरिच्छित्तिः प्रमाणम् । [ ]पृ. ५५४ जन्यथाऽनुपपनत्वं यत्र तत्र त्रयेण किम्। धनः खल्वपि सनासमारोपितो न विनम् नाम्यवाऽनुपपतं यत्र तत्र त्रयेण किम् ॥ तथा पक्ष एवायं पक्षसपतयोरन्यातरः।। ५.७२, पृ. ६९,५६५ (७) भनबार्यनलं पश्यमपि न तिहत् नापि प्रतित। भन्ययेकेन बाम्देन व्याप्त एकत्र रस्तुनि। पृ. ३.५ पुज्या बा नान्यविषय इति पर्यायता भवेत् ।। जनाजायते कार्य हेतु बान्ये पि तत्क्षणम् । [ ]पृ. २२.(७,८,९) क्षणिकत्वात् स्वभावेन तेन नास्ति गास्थितिः॥ भन्यवामिसम्बन्धा दाहं दग्धोऽभिमन्यते। पृ.३१२(१५,२०) |मन्यबा दाह सन्देन दाहाः सम्प्रतीयते ॥ भगारितात् मायायाः जीबविभागस्य च बीजारसम्तान [चाक्य. प. दि.का.को.२५] योरिव नेतरेतराश्रयदोषप्रसफिरत्र । तथा राहु:-"अनादिर. पृ.१७७ (v), २६.(..) प्रयोजनाऽविद्या अनादिलादितरेतराश्रयदोषपरिहार, निप्रयो- अन्यदेव हि सामान्यमभिमशानकारणम् । जनत्वेन मेदप्रपद्यसंसर्गप्रयोजनपर्यनुयोगावकाशः। विशेषोऽप्यन्य एवेति मन्यते निगमो जयः॥ पृ. २७८ (२,३,४) 1. 1(३) भनादिनिधनं ब्रह्म शयतत्वं यदक्षरम् । अन्यदेवेनियमाचं अन्यच्चन्दस्य गोचरः।। विवर्ततेऽर्षभावन प्रक्रिया जगतो यतः॥ शाम्दात् प्रत्येति भिमाक्षो वतु प्रत्यक्षमीक्षते ॥ [वाक्यप.लो. १ प्रपमका•] पृ. ३७५ (१२) पृ. २६.(८,१) जनिर्दिष्फतं सर्व न प्रेक्षापूर्वकारिभिः। भन्यान्यखेन ये भाषा हेतुना करणेन ।। शास्त्रमारियते तेन वाच्यमले प्रयोजनम् ।। विपिटा भिनजातीयरसी विनिषिताः॥ पृ.१६९ (१) [तत्वसं.का. १.६१] १. ११२ (२३) अनुत्पबाब महामते सर्वधर्मा(माः)मरसतेनुत्पबत्तात् ।। भन्ये लाहु:-क्षेत्रज्ञानो नियतार्थविषय महणं सर्वबिद ३.१ (२,३) |विधितानाम् । यथाप्रतिनियतशदादिविषय प्राहाणामिन्द्रियाभनुपमधिरसत्ता।। पृ. २८८ | णामनियतविषय सर्वचिदधिष्ठितानां जीमच्छरीरे । तथा र भनुएलनि:सभावः कार्यान्या . स. ११-१२.] प... । | इन्द्रियवृत्त्युच्छेदलक्षणं केचिद् मरणमाहुबेतनानविष्ठितानाम् । अनुमातुरयमपरायो नानुमानस्य । [-1-10 वारस्या- भा.) अस्ति च क्षेत्रज्ञानां प्रतिनियतविण्यपहणम् तेनाप्पनियतविषय पृ. ५६३ (५) सर्वविधिष्टितेन भाव्यम् । योऽसौ मेत्रज्ञाधिष्ठायकोऽनियतअनुमान विमझायाः शन्दादय विद्यते। विषयः स सर्व विदीश्वरः । नन्वेवं तस्यैव सकलक्षेत्रेवषिष्ठाय पृ.१८५(१,३) कत्वात् किमन्तर्गदुस्थानीय क्षेत्रहः कृत्यम्न किचित् प्रमाभनुमानमप्रमाणम् ।। पृ.. णसिदता मुक्ला । नन्नमनिष्ठा-यथेन्द्रियाधिष्ठायका क्षेत्र अनेकगुणजायारिविकारार्थानुरजिता। शस्तदधिष्ठायकवेश्वरः एबमन्योऽपि तदधिष्ठायकोऽस्तु, भवा[ो. वा. बाक्यापि.गो. ) निष्ट। यदि तत्साधकं प्रमाण किषिदस्ति; न लनिष्ठासाधक पृ. ७४१ किधित् प्रमाण मुत्पश्यामः तावत एवानुमानसिदलात् । भागभनेरुपरमाणपादानमने चेद् विज्ञानं सन्तानान्तरवदेउपरा- | मोऽप्यस्मिन् वस्तुनि वियते-तथा र भगवान् यासःमर्शाभावः। पृ. १४९ द्वाविमो पुषी लोकेरबाक्षर एव । भनेकान्तभावनातो विशिरप्रदेशे सयभरादिलामो निःश्रेय. क्षरः सर्वाणि भूतानि कूटस्थोऽसर उच्यते ॥ सम्। पृ. १५५ [भग.गी.अ. १५ थे. 10) ३.१६० भन्य थाप्रतिताना जीवन Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy