SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सन्मतितर्कप्रकरण सन्मतिटीकागतान्यवतरणानि । ACCOOR अतीतानागतौ काली वेदकारविवर्जिती । भगृहीतविशेषणा र विशेष्ये बुदिनोपजायते । कालत्वात् तद्यथा कालो वर्तमानः समीक्ष्यते ॥ [ ] पृ. ४७९ (५)* [ पृ." भगृहीतान चाभावात् प्रमेयाभावनिर्णयः। अतीन्द्रियानर्स वेद्यान् पश्यन्त्यर्पण चक्षुषा । तद्रहोऽणन्यतो भावादनवस्था दुरुत्तरा ॥ ये भावान् परनं तेषां नानुमानेन वाध्यते ॥ पृ.५८७ पृ. ७१३ अगोतो विनिवृत्तश गोविलक्षण इभ्यते । अत्यन्तासम्मविनो न विरोधगतिः।[ ]पृ.५५८ भाव एव ततो नायं गौरगौमें प्रसज्यते ॥ अत्र दो वस्तुसाधनो [न्यायविन्दु. परि. १ स. १५] (तत्वसं• का. १.८५] पृ. २१५ (५८) अगोनिवृत्तिः सामान्यं वाच्यं यः परिकल्पितम्। पृ. ३५२ (२) गोवं वस्त्वेन तैरुक्तमगोपोह गिरा स्फुटम् ॥ मयान्यथा विशेष्येऽपि स्याद् विशेषणकल्पना । [को० वा. अपो• श्लो..] पृ. १८७ (११,१२) तथापति हि यत् किश्चिन् प्रमज्येत विशेषणम् ॥ अमिलभानः पाकस्य मूर्दा ययग्निरेन सः । [टो० वा० अपो• श्लो. ९.] पृ. १९३. भयानमिखभावोऽसौ धूमस्तत्र कथं भवेत् ॥ अथान्यदप्रयनेन सम्यगन्वेषणे कृते । पृ. ५. मूलामावान विज्ञानं भवेद् बाधकबाधनम् ॥ अमिहोत्रं जुहुयात् ।। ] पृ.११ [तत्वसं• का• २८६९] १. १९ ममेकर्वज्वलनम् , बायोस्तिर्यपवनम् , जयासत्यपि सारूप्ये स्यादपोहस्य कलाना । अणुमनसोचायं कर्मादृष्ट कारितम् । गवाश्वयोरयं कस्मादगोपोहो न कल्प्यते ॥ [वैशेषिकद.भ.५-२-१३ पृ.१.५ [लो. बा. भपो• श्लो• ७६] पृ. १९.(6) अचेतनः कथं भावसदिच्छामनुवर्तते। भयास्त्पतिशयः रुचिद् येन मेदेन वर्तते। [ ].५६२१ भजातस्यापि चाक्षस्य प्रमाहेतोः प्रमाणता । स एव दघि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ प्रमाभावस्त्वसामानाज्ञातोऽभाववेदकः ॥ ] पृ. २४२ (३४) म लाश्रयायुके आश्रयान्तरे कर्म भारभते, एकद. अज्ञेयं कल्पितं कला तसवच्छेदेन झेयेऽनुमानम् । यत्वे सति क्रियाहेतुगुणत्वात् , यो य एकट्यत्वे सति क्रिया[हेतु.] पृ. १७७ (७), २२० (२०२१) हेतुगुणः स स खात्रयसंयुके आश्रयान्तरे कर्म भारभते, यथा अट्ठारस पुरिसेसुं वीसं इत्थी । वेगः तथा चादरम् , तस्मात् तदपि खाश्रयसंयुके आश्रयान्तरे [ओपनि• गा० ४८३ ] पृ. ७५२ (३) कर्म आरभते इति । न चासि कियाहेतुगुणत्वम्, 'अग्नेहर्ष. अर्णते केवलणाणे अगते केवलदसणे। ज्वलनम् , बायोस्तिर्यपवनम् , अणु-मनसोचायं उर्म देवदत्त] पृ. ६१० (१) विशेषगुणकारितम्, कार्यत्वे सति देवदत्तस्योपकारकत्वात् , 'अत इदम्' इति यतस्तर दिशो लिङ्गम् । पाण्यादिपरिस्पन्दवत् , एकदव्यत्वं चैकस्यात्मनस्तदाश्रयत्वात् , (वैशेषिकद० २-२-१०] पृ. ६६९ (३) एकाव्यमधम् , विशेषगुण वात् , मान्दवत्'। मतदूपपरावृत्तवस्तुमात्रप्रसाधनात् । सामान्य विषयं प्रोक लिक भेदाप्रतिष्टिते. ॥ ___ 'एकद्रव्यत्वात्' इत्युच्यमाने रूपादिभिव्यमिवारतभिात्य[ ] पृ. २11 ( 6) यम् ‘क्रियाहेतुगुणलात्' इत्युफम् । 'क्रियाहेतगुणखात्' इत्युअतीतानागताकारकालसंस्पर्शवर्जितम् । च्यमाने मुगलहस्तसंयोगेन खाश्रयाऽसे युकस्तम्भादिचलनहेवर्तमानतया सर्व मजुसूत्रेण सूयते॥ तुना न्यभि वारः, तत्रिस्यर्थम् 'एकदव्यत्वे सति' इति विशेष. [ ] पृ. ११२ । णम् । 'एकदव्यत्वे सति क्रियाहेतुलात्' इत्युच्यमाने खाश्रया* परिशिष्टेऽस्मिन् कोष्ठकान्तर्गता बस्तत्तत्पृष्टगतटिप्प- | संयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेन व्यभिचारः। तनिवृत्त्यण्यासूचाः॥ | धम् 'गुणत्वात्' इत्यभिधानम् । [ ] १. १४२ (२) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy