________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
२७ भत्तपरिण्णा
नमो नमो निम्मलदंसणस्स
[8]
―
नमिऊण महाइसयं महानुभावं मुनिं महावीरं । भणिमो भत्तपरिण्णं निअसरणट्ठा परट्ठा य ।। [२] भवगहणभमणरीणा लहंति निव्वुइसुहं जमल्लीणा । तं कप्पद्दुमकानन-सुहयं जिनसासनं जयइ ।। [३] मनुयत्तं जिनवयणं च दुल्लहं पाविऊण सप्पुरिसा सासयसुहिक्करसिएहिं नाणवसिएहिं होयव्वं ॥ [४] जं अज्जं सुहं भविणो संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं अपवग्गसुहं बुहा तेणं ।। [५] नरविबुहेसरसोक्खं दुक्खं परमत्थओ तयं बिंति ।
परिणामदारूणमसासयं च जं ता अलं तेन ॥ [६] जं सासय-सुहसाहण-माणाआराहणं जिनिंदाणं ।
ता तीए जइयव्वं जिनवयण - विसुद्धबुद्धीहिं || [७] तं नाण- दंसणाणं चरित्त तवाण जिनपणीयाणं ।
[दीपरत्नसागर-संशोधितः]
जं आराहणमिणमो आणाआराहणं बिंति || [८] पव्वज्जाए अब्भुज्जओऽवि आराहओ अहासुतं । अब्भुज्जयमरणेणं अविगलमाराहणं लहइ ।। [९] तं अब्भुज्जयमरणं अमरणधम्मेहिं वन्नियं तिविहं । भत्तपरिन्ना इंगिणि पाओवगमं च धीरेहिं ।। [१०] भत्तपरिन्नामरणं दुविहं सवियारमो य अविआरं । सपरक्कमस्स मुणिणो संलिहियतणुस्स सविआरं [११] अपरक्कमस्स काले अप्पहुप्पंतंमि जं तमवियारं । तमहं भत्तपरिन्नं अहापरिन्नं भणिस्सामि || [१२] धिइबलवियलाणमकाल मच्चुकलिआणमककरणाणं । निरवज्जमज्जकालिय-जईण जुग्गं निरुवसग्गं ।। [१३] पसम सुहसप्पिवासो असोअ-हासो सजीवियनिरासो । विसयसुह - विगयरागो धम्मुज्जम जायसंवेगो ।। [१४] निच्छिअमरणावत्थो वाहिग्घत्थो जई गिहत्थो वा । भविओ भत्तपरिन्नाइ नायसंसारनेग्गुन्नो || [१५] पच्छायावरपरद्धो पियधम्मो दोसदूसणसयहो । अरहइ पासथाई वि दोसदोसिल्लकलिओऽवि ।।
चउत्थं पइण्णयं
[2]
ॐ ह्रीं नमो पवयणस्स
!
||
[ २७|भत्तपरिण्णा]