________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
नमो नमो निम्मलदसणस्स
ॐ ह्रीं नमो पवयणस्स
|१४| जीवाजीवाभिगम- तइयं उवंगसुत्तं
| पढमा पडिवत्ती-दुविहपडिवत्ती । [१] नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं, नमो उसभादियाणं चउवीसाए तित्थगराणं, इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिण्णं जिणपन्नत्तं जिणदेसियं जिणपसत्थं अनुवीइ तं सद्दहमाणा तं पत्तियमामा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमं नामज्झयणं पन्नवइस् ।
___ [२] से किं तं जीवाजीवाभिगमे, जीवाजीवाभिगमे दुविहे पन्नत्ते तं जहा- जीवाभिगमे य अजीवाभिगमे य ।
[३] से किं तं अजीवाभिगमे, अजीवाभिगमे दुविहे पन्नत्तं तं जहा- रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ।।
[४] से किं तं अरूविअजीवाभिगमे अरुविअजीवाभिगमे दसविहे पन्नत्ते तं जहाधम्मत्थिकाए धम्मत्थिकायस्सदेसे धम्मत्थिकायस्सपदेसा अधम्मत्थिकाए अधम्मत्थिकायस्सदेसे अधम्मत्थिकायस्सपदेसा आगासत्थिकाए आगासत्थिकायस्सदेसे आगासत्थिकायस्सपदेसा अद्धासमए सेत्तं अरूविअजीवाभिगमे ।
[५] से किं तं रूविअजीवाभिगमे रूविअजीवाभिगमे चउव्विहे पन्नत्ते तं जहा- खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला ते समासओ पंचविहा पन्नत्ता तं जहा- वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया जे वण्णपरिणता ते पंचविहा पन्नत्ता तं जहा- कालवण्णपरिणता नीलवण्णपरिणता लोहियवण्णपरिणता हालिद्दवण्णपरिणता सुक्किलवण्णपरिणता जे गंधपरिणता ते दुविहा पन्नत्ता तं जहा- सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य जे रसपरिणता ते पंचविहा पन्नत्ता तं जहातित्तरसपरिणता कडुयरसपरिणता कसायरसपरिणता अंबिलरसपरिणता महुररसपरिणता जे फासपरिणता ते अट्ठविहा पन्नत्ता तं जहा- कक्कडफासपरिणता मउयफासपरिणता गरुयफासपरिणता लयफासपरिणता सीयफासपरिणता उसिणफासपरिणता निद्धफासयरिणता लुक्खफासपरिणता जे संठाणंपरिणता ते पंचविहा पन्नत्ता तं जहा- परिमंडलसंठाणपरिणता वट्टसंठाणपरिणता तंससंठाणपरिणता चउरंससंठाणपरिणता आयतसंठाणपरिणता एवं ते जहा- पन्नवणाए सेत्तं रूविअजीवाभिगमे सेत्तं अजीवाभिगमे ।
[६] से किं तं जीवाभिगमे, जीवाभिगमे दुविहे पन्नत्ते तं जहासंसारसमावण्णजीवाभिगमे य असंसारसमावण्णजीवाभिगमे य ।
[७] से किं तं असंसारसमावण्णजीवाभिगमे असंसारसमावण्णजीवाभिगमे दुविहे पन्नत्ते तं जहा- अनंतरसिद्धासंसारसमावण्णजीवाभिगमे य परंपरसिद्धासंसारसमावण्मजीवाभिगमे य से किं तं अनंतरसिद्धासंसारसमावण्णजीवाभिगमे अनंतरसिद्धासंसारसमावण्णजीवाभिगमे पन्नरसविहे पन्नत्ते तं जहा-तित्थ
दीपरत्नसागर संशोधितः]
[2]
[१४-जीवाजीवाभिगम]