________________
सागरोवमकोडा-कोडीओ पन्नरस वाससयाइं अबाहा अबाहूणिया कम्मठिती कम्मणिसेओ, इत्थिवेदे णं भंते किंपगारे पन्नत्ते गोयमा फुंफुअग्गिसमाणे पन्नत्ते सेत्तं इत्थियाओ ।
[६०] से किं तं पुरिसा तिविहा पन्नत्ता तं जहा- तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा से किं तं तिरिक्खजोणियपुरिसा तिरिक्खजोणियपुरिसा तिविहा पन्नत्ता तं जहा- जलयरा थलयरा खहयरा इत्थिभेदो भाणियव्वो जाव खहयरा सेत्तं खहयरा सेत्तं तिरिक्खजोणियपुरिसा से किं तं मणुस्सपुरिसा मणुस्सपुरिसा तिविहा पन्नत्ता तं जहा- कम्मभूमगा अकम्मभूमगा अंतरदीवगा सेत्तं मणुस्सपुरिसा से किं तं देवपुरिसा देवपुरिसा चउव्विहा पन्नत्ता तं जहा- इत्थीभेदो भाणियव्वो जाव सव्वट्ठसिद्धा ।
[६१] पुरिसस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं तिरिक्खजोणियपुरिसाणं मणुस्सपुरिसाणं जाव चेव इत्थीणं ठिती सा चेव भाणियव्वा देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति ताव ठिती जहा पन्नवणाए तहा भा० ।
[६२] पुरिसे णं भंते पुरिसेत्ति कालओ केवच्चिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं तिरिक्खजोणियपुरिसे णं भंते कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं एवं तहेव संचिट्ठणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा मणुस्सपुरिसाणं भंते कालओ केवच्चिरं होइ गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वत्थ जाव पुव्वविदेह-अवरविदेहकम्मभूमग-मणुस्सपुरिसाणं अकम्मभूमगमणुस्सपुरिसाणंजहा अकम्मभूमिकमणुस्त्थि अंतरदीवगाणं जच्चेव ठिती सच्चेव संचिट्ठणा जाव सव्वट्ठसिद्धगाणं ।
जाव
[ ६३ ] पुरिसस्स णं भंते केवतियं कालं अंतरं होइ गोयमा जहन्नेणं एक्कं समयं उक्कोसेणं वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं जाव खहयरतिरिक्खजोणियपुरिसाणं, मणुस्सपुरिसाणंभंते केवतियं कालं अंतरं होइ गोयमा खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अनंतं कालं
पडिवत्ति-२
अनंताओ उस्सप्पिणीओ जाव अवड्ढपोग्गलपरियहं देसूणं कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेसं जहित्थीणं जाव अंतरदीवकाणं देवपुरिसाणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, आणतदेवपुरिसाणं भंते केवतियं कालं अंतरं होइ गोयमा जहन्नेणं वासपुहत्तं उक्कोसेणं वणस्सतिकालो एवं जाव गेवेज्जदेवपुरिसस्सवि अनुत्तरोववातियदेवपुरिस्स जहण्णेणं वासपुहत्तं उक्कोसेणं संखेज्जाइं सागरो वमाई साइरेगाई |
[६४] अप्पाबहुयाणि जहेवित्थीणं जाव-एतेसि णं भंते देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं य कतरे कतरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखेज्जगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा जोतिसियदेवपुरिसा संखेज्जगुणा एतेसि णं भंते तिरिक्खजोणियपुरिसाणं- जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं[दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ]
[18]