________________
पलिओवम उक्कोसणं सत्त पलिओवमाइं ईसामदेवित्थीणं जहण्णेणं सातिरेगं पलिओवमं उक्कोसेणं नव पलिओवमाइं ।
[१६] इत्थी णं भंते इत्थित्ति कालओ केवच्चिरं होइ गोयमा एक्केणादेसेण-जहन्नेणं एक्कं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहत्तमब्भहियं एक्केणादेसेण-जहन्नेणं एक्कं समयं उक्कोसेणंअट्ठारस पलिओवमाइं पुव्वकोडीपुहत्तमब्भहियाई एक्केणादेसेण-जहन्नेणं एक्कं समय उक्कोसेणं चउद्दस पलिओवमाइं पुवकोडिपुहत्तमब्भहियाइं एक्केणादेसेणजहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमसयं पुव्वकोडीपुहत्तमब्भहियं एक्केणादेसेण-जहण्णेणं एक्कं समयं उक्कोसेणं पलिओवमपुहत्तं पुव्वकोडीपुहत्तमब्भहियं, तिरिक्खजोणित्थी णं भंते तिरिक्खजोणित्थित्ति कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीपुहततमब्भहियाइं जलयरीए जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीपुहत्तं चउप्पयथलयरीए जहा ओहियाए उरपरिसप्पि-भुयपरिसप्पित्थीणं जहा जलयरीणं खहयरीए जहण्णेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिपुहत्तमब्भहियं मणुस्सित्थी णं भंते कालओ केवच्चिरं होइ गोयमा खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीपुहत्तमब्भहियाइं धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी एवं कम्मभूमियावि भरहेरवयावि नवरं-खेत्तं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी पुव्वविदेहेअवरविदेहित्थीणं खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीपुहत्तं धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी अकम्मभमिकमणस्सित्थी णं भंते अकम्मभमि-कमणस्सित्थित्ति कालओ केवच्चिरं होड़ गोयमा जम्मण पडुच्च जहण्णेणं देसूणं पलिओवमं पलिओवमस्स असंखेज्जइभागेणं ऊणं उक्कोसेणं तिण्णि पलिओवमाइं संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं-तिण्णि पलिओवमाइं देसूणाए पुव्वकोडीए अब्भहियाइं ।
हेमवएरण्णवए अकम्मभूमिकमणुस्सित्थी णं भंते हेमवएरण्णवए अकम्मभूमिकमणुस्सित्थित्थि कालओ केवच्चिरं होइ गोयमा जम्मणं पडुच्च जहन्नेणं देसूणं पलिओवमं पलिओवमस्स असंपडिवत्ति-२
खेज्जइभागेणं ऊणगं उक्कोसेणं पलिओवमं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमं देसूणाए पुव्वकोडीए अब्भहियं हरिवासरम्मगवास अकम्मभूमिगमणुस्सित्थी णं भंते हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ गोयमा जम्मणं पडुच्च जहन्नेणं देसूणाई दो पलिओमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणगाइं उक्कोसेणं दो पविओवमाइं संहरणं पडुच्च जहण्णेणं अंतोमुहत्तं दो पलिओवमाइं देसूणपुव्वकोडिमब्भहियाइं उत्तरकुरुदेवकुरुअकम्मभूमिगमणुस्सित्थी णं भंते उत्तरकुरुदेवकुरु अकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ गोयमा जम्मं पडुच्च जहण्णेणं देसूणाई तिण्णि पलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणगाइं उक्कोसेणं तिण्णि पलिओवमाइं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं देसूणाए पुव्वकोडीए अब्भहियाई अंतर-दीवाकम्मभूमिग-मणुस्सित्थी णं भंते अंतरदीवाकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ गोयमा जम्मणं पड़च्च जहन्नेणं देसणं पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेणं ऊणं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्ज-इभागं देसूणाए पुव्वकोडीए अब्भहियं देवित्थीणं भंते देवित्यित्तिकालओ जच्चेवसंचिट्ठणा ।
दीपरत्नसागर संशोधितः]
[16]
[१४-जीवाजीवाभिगम]