________________
अपज्जत्तगा य तेसि णं तओ सरीरगा-वेउव्विए तेयए कम्मए ओगाहणा दुविहा-भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जासा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त रयणीओ तत्थ णं जासा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसयसहस्सं सरीरगा छहं संघयणाणं असंघयणी-नेवट्टी नेव छिरा नेव पहारू जे पोग्गला इट्ठा कंता पिया सुभा मणुण्णा मणामा ते तेसिं सरीरसंघायत्ताए परिणमंति किंसंठिया गोयमा दुविहा पन्नत्ता तं जहाभवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जेते भवधारणिज्जा ते णं समचउरंस संठिया पन्नत्ता तत्थ णं जेते उत्तरवेउव्विया ते णं नाणासंठाणसंठिया पन्नत्ता चत्तारि कसाया चत्तारि सण्णा छ लेस्साओ पंच इंदिया पंच समुग्धाया सण्णीवि असण्णीवि इत्थिवेदावि पुरिसवेदावि नो नपुंसगवेया पज्जत्तीओ अपज्जत्तीओ पंच, दिट्ठी तिण्णि, तिण्णि दंसणा नाणीवि अन्नाणीवि-जे नाणी ते नियमा तिन्नाणी अन्नाणी भयणाए, दुविहे उवओगे तिविहे जोगे आहारो नियमा छद्दिसिं ओसण्णकारणं पडुच्च वण्णओ हालिद्दसुक्किलाई जाव आहारमाहारेंति उववाओ तिरियमणुस्सेसु ठिती जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं दुविहावि मरंति उव्वट्टित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसु जहासंभंवं नो देवेसु गच्छंति दुगतिया दागतिया परित्ता असंखेज्जा पन्नत्ता से तं देवा से तं पंचेंदिया सेत्तं ओराला तसा पाणा |
[५१] थावरस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं बावीसं वाससहस्साइं ठिती पन्नत्ता तसस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता थावरे णं भंते थावरेत्ति कालओ केवच्चिरं
होइ पडिवत्ति-१
गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं-अनंताओ उस्सप्पिणीओ ओसप्पिणीओ कालओ खेत्तओ अनंता लोया असंखेज्जा पुग्गलपरियट्टा ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो तसे णं भंते तसेत्ति कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणीओ ओसप्पिणीओ कालओ खेत्तओ असंखेज्जा लोगा थावरस्स णं भंते केवइकालं अंतर होइ गोयमा जहा- तससंचिट्ठणाए तसस्स णं भंते केवइकालं अंतरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एएसि णं भंते तसाणं थावराण य कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा तसा थावरा अनंतगुणा से तं दुविहा संसारसमावण्णगा जीवा पन्नत्ता
• पढमा पडिवत्ती समत्ता ० ० मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च पढमा पडिवत्ति समत्ता ०
॥ दोच्चा पडिवती-तिविहपडिवति । [५२] तत्थ जेते एवमाहंसु तिविहा संसारसमावण्णगा जीवा पन्नत्ता ते एवमाहंसु तं जहाइत्थी पुरिसा नपुंसगा।
[५३] से किं तं इत्थीओ, इत्थीओ तिविहाओ पन्नत्ताओ तं जहा- तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ से किं तं तिरिक्खजोणित्थीओ तिरिक्खजोणित्थीओ तिविहाओ पन्नत्ताओ तं
दीपरत्नसागर संशोधितः]
[13]
[१४-जीवाजीवाभिगम]