________________
4200000
०००००००००००००००००००००
20000000000 ००००००००००००००००००००००००००
नोनिग्गंये इथ्थीणं कुडंतरंसिवा,दूसंतरंसिवा, भित्तिअंतरंसिवा,कुइयंसंद्दवा,रुइयंसहवा,गीयसंहवा,हसियसद्वंवा,थणियस इंवा, कंदियसदंबा,विलवियसदवा,सुणित्ता हवइसेन्निग्गंथे।तं कहमितिचे आयरियाह निग्गंथस्सखलुइथ्थाणंकुडंतरंसिवा *दूसतरंसिवा॥ भित्तित्तरंसिवा कुइयंसहवां रुइयंसहवां गियसद्दवा हसियसवाथणियसबंवा कंदियसदंवा*विलवियसकंवा सणमाणसा बंग यारिस्सबंभचेरे,कावा कंखावा वितिगिछावा समप्पज्जेज्जा भयंवालभेज्जा ॥ उमायंवा पाउणिज्जा- 18 दीहकालिय् वा रोगायंकंहवेज्जा, केवलिपन्नत्ताओ धम्माओ भंसज्जा, तम्हा खलु नोनिग्गंथे इथ्थिणं कुडंतरंसिवा,'दूसतरंसिवा भित्तिरि वा कुइयंसवा रुइयंसदंवा गीयस्सदंवा हसियसदवां थणियसदंवा कांदयसवां विलवियसदंवा 'सुणेमाणे विहरेज्जा ॥५॥ नोनिग्गंथे इथ्थीणं पुवरयं पुवकीलियं अणुसरित्ता भवइसनिग्गंथेतंकहमितिचेआयरियाह निग्रंथरस खलुइथ्थिणं पुवरयं पुव्वंकीलियं अणुसरमाणस्सबंभयारिस्स बंभचे रेसंकावा कंखावा वितिगिछावा समुष्प ज्जेज्जा,भेयंबालभेज्जाउमायंवा पाउणिज्जा दिहकालियंवा रोगायंकंहवेज्जा॥केवलीपन्नत्ताओधम्माओ भंसेज्जा, तम्हा खलुनोनिग्रंथे इश्थीणंपुव्वरयंपुबकीलियअणुसरेज्जा ॥ ६ ॥
* केटलीक प्रतोमां आ शब्दो फरीथी न मुकता 'जाव विलवियसवा' एम चलावी लीधुं छे. १. केटलीक मतोमां आ शब्दो न मुकतां 'जाव सुणेमाणे विहरेजा' एम चलावी ली, छे.
५. निग्रंथे पडदाने अथवा दिवालने आंतरे रहीने स्त्रीनां कलह, (कोप), रुदन, गीत, हास्य, विलाप (आक्रन्द) आदि शब्द सांभळवा नहि................(उपर प्रमाणे), ६. निग्रंथे पोताना ग्रहस्थाश्रममा पूर्वे स्त्री संगाथे जे भोग भोगव्या होय ते संभाळवा नहि............( उपर प्रमाणे),
Jain Education Intematonal
For Personal and Private Use Only
www.jainelibrary.org