________________
।। श्रीसर्वज्ञाय नमः।। ।। नमः श्रीपञ्चपरमेष्ठिभ्यः ।।
।। अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः ।। ।। परमोपास्य श्री नेमि-विज्ञान-कस्तूर-चन्द्रोदय-अशोकचन्द्रसूरिभ्यो नमः ।।
श्रीविमलाचार्यविरचितम् त्रिषष्टिशलाकापुरुषचरित्रम्
देवः स वः स्वपदमाद्यजिनो ददातु, यस्यांसयोरसितकेशसटे चकास्तः। ऊरुस्थलाञ्छनवृषस्य ययोः कलापौ, दूर्वावणद्वितयसम्भ्रममादधाते।।१।। (वसन्ततिलका) देवः श्रियं स दिशतादतिशायिनीं वः, सिद्धार्थपार्थिवसुतो जगदेकवीरः। प्राप्तो यदीयचरणाग्रनिपीडनेन,
मेरुर्नमेरुनिचितोऽप्यचलश्चलत्वम्।।२।। (वसन्ततिलका) यैर्निर्ममे गौस्त्रिपदी पुनः सा, दत्ते परेषां पदलक्षकोटीः । द्वाविंशतिस्तेऽद्भुतशक्तयो मे, जिनाः प्रयच्छन्त्वजितादिकाः शम्।।३।। (इन्द्रवज्रा)
यस्याकर्णनतस्त्रुटन्ति सहसा, पिथ्याग्रहग्रन्थयो, यत्प्राप्तेर्भवपञ्जरं तनुभृतां, जीर्येत् कुटीरोपमम् । दुःप्रापापि पतिंवरेव भजते, मुक्तिर्यदाराधकान्, सोऽव्याद् वः कुगतिद्रुभञ्जनगजः, श्रीमान् जिनस्यागमः ।।४।।
(शार्दूलविक्रीडितम्) श्रीभद्रबाहुप्रमुखा मुनीन्द्रा, जयन्ति पूर्वे कविभास्करास्ते । योद्गोप्रचारानुपदं पदानि, न्यस्यन्ति मुग्धा अपि शास्त्रमार्गे ।।५।। (उपजाति:) १ सुरपुन्नागवृक्ष०।। २ वाणी।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org