________________
५० चतुर्थस्तुतिनिर्णयः। याणमित्यादि पश्चाञ्चत्वारि माश्रमणानि 'नगवान सूरि उपाध्याय मुनि' इत्यादिरूपाणि । पुनरपि तत्रैव चैत्यवंदनाः कियंत्य इत्याशंक्याह ॥ पमिकमणे चेश्ह रे, जोयणसमयंमि तहय संवरणे ॥ पमिकमण सुय ए पमिबो, हकालियं सत्तह जश्णो॥ ६३ ॥ व्याख्या ॥ साधोः प्रथमा चैत्यवंदना प्रतिक्रमणे रात्रिप्रतिक मणे ॥१॥हितीया चैत्यगृहे जिननवने ॥॥ तती
या जोजनसमये आहारवेलायां ॥३॥ चतुर्थी संवर . णे कृतनोजनः साधुः सततं चैत्यवंदनां करोति ॥३॥
तथा पंचमी प्रतिक्रमणे दैवसिकप्रतिक्रमणे ॥ ५ ॥ षष्ठी शयने संस्तारककरणसमये ॥ ६॥ सप्तमीप्रति बोधकाले निशपरित्यागे ॥ ७॥ एताः सप्त चैत्यवंद नाः यतिनो ज्ञातव्याः, यदादुः साहूण सत्तवारा, हो
अहोरतमनयारंमि ॥ गिहिणो पुणचियवंदण, ति यपंचसत्तवावारा ॥ १ ॥ पमिकम गिहिणो वि दु, सत्तविहं पंचहा उ इयरस्स॥हो जहन्नेण पुणो, तो सु विसंजासु श्य तिविहं ॥॥६३॥अथ तस्याश्चैत्य वंदनाया जघन्यादयः कियंतो नेदा इत्याशंक्याह ॥ नवकारेण जहन्ना, दंग थुइ जुयल मनिमा नेया॥ उक्कोस विहिपुवग, सकबय पंचनिम्माया ॥६॥ व्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org