________________
चतुर्थ स्तुति निर्णयः
ः।
३४
इहरे, जोयण समयंमि तहय संवरणे ॥ पडिक्कम हा सुया पडिबोह, कालियं सत्तहा जश्णो ॥ ए १ ॥ पडिक्कमन गिहिणो विदु, सत्तविह पंचहान इयरस्स ॥ होइ कहने पुणो, ती सुवि संजासु इय तिविहं ॥ ९३ ॥ अत्रवृत्तिः ॥ साधूनां सप्तवारान अहोरात्रमध्ये नव ति चैत्यवंदनं गृहिणः श्रावकस्य पुनश्चैत्यवंदनं प्राकृ तत्वानुप्रप्रथमैकवचनान्तमेतत् । तिस्रः पंच सप्तवा रा इति । तत्र साधूनामहोरात्रमध्ये कथं तत्सप्तवा रा नवतीत्याह पडिक्कमणेत्यादि । प्राजातिक प्रतिक मापर्यंते तचैत्यगृहे तदनु नोजनसमये तथाचेति समुच्चये जोजनानंतरंच संवरणे संवरणनिमित्तं प्र त्याख्यानंहि पूर्वमेव चैत्यवंदने कृते विधीयते तथा संध्यायां प्रतिक्रमण प्रारंजे तथा स्वापसमये तथा निश मोचनरूप प्रतिबोध कालिकंच सप्तधा चैत्यवंद नं नवति यतेर्जातिनिर्देशादेकवचनं यतीनामित्यर्थः । गृहिणः कथं सप्तपंच तिस्रो वारांचैत्यवंदन मित्याह पक्किम इत्यादि । द्विसंध्यं प्रतिकामतो गृहस्थस्या पि यतेरिव सप्तवेलं चैत्यवंदनं नवति । यः पुनः प्रतिक्रमणं न विधत्ते तस्य पंचवेलं जघन्येन तिसृष्व पि संध्यासु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org