SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३३ चतुर्थस्तुतिनिर्णयः। मागामिकालेऽनीष्टफलं जनयति करोति योऽसावाय तिजनकस्तथा सौनाग्यस्य सुनगतायाः संपादने क ल्पवक व यः स सौजाग्यकल्पवक्षस्तथेति समुच्चये अन्योऽप्यपरोपि उक्ततपोविशेषात्किमित्याह ॥ पति तोऽधीतस्तपोविशेषस्तपोनेदोऽन्यैरपि ग्रंथकारैस्तेषु ते षु शास्त्रेषु नानाग्रंथेष्वित्यर्थः ॥ नन्वयं परितोपि सा निष्वंगत्वान्न मुक्तिमार्ग इत्याशंक्याह ॥ मार्गप्रतिपत्ति हेतुः शिवपथाश्रयणकारणं यश्च तत्प्रतिहेतुः स मा गै एवोपचारात्कथमिदमिति चेडुच्यते ॥ हंदीत्युपप्रद शंने विनेयानुगुण्येन शिक्षणीयसत्वानुरूप्येण नवंति हि केचित्ते विनेया ये सानिध्वंगानुष्ठानप्रवृत्ताः संतो निरनिष्वंगमनुष्ठानं लनंत इति गाथाझ्यार्थः ॥ इस पाठकी नाषा लिखते है ॥ अन्नोवि इत्यादि गाथा ॥ व्याख्या ॥ अन्य प्रकार पूर्वोक्त तपके स्वरू पसे अन्यतरेकानी विचित्र प्रकारका तप है तिस तिस प्रकार लोक रूढी करके देवताके नद्देश्य करके जोले अव्युत्पन्न बुद्धिवाले लोकोंकों विषयाच्यास रूप होनेसें हित पथ्ये सुखदाइही है. रोहिणी आदि देव तायों के उद्देश करके जो तप करते है. तिसकों रोहि पी आदि तप जानना. इति गाथार्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003675
Book TitleChaturthstuti Nirnay
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherShravak Bhimsinh Manek
Publication Year1988
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy