________________
चतुर्थस्तुतिनिर्णयः। ११७ पमिकमणासूत्रनणनं ततः अनुनिमि आराहणाए जणित्ता वंदणयं खामणयं वंदणयपुत्वं चरितहिनि मित्तं आयरिय उवद्याये कानस्सग्गो उद्योयगचिंत णं ततो दंसणशुदिहे उद्योयं जणित्ता नस्सग्गो उ बोयचिंतणं त नाणशुक्किए पुरकरवर कारस्सग्गो उद्येयचिंतणं अथ शुरुचारित्रदर्शनश्रुता तिचारा मंग लार्थ सिकाएं बुदाणं पंच गाथा नणित्वा सुयदेवया ए उस्सग्गतीए थुईखित्तदेवयाए नस्सग्गतीएथुई नमु कारं जणित्ता मुहपोतीपेहणं ततो यथा राज्ञा कार्या यादिष्टाः पुरुषाः प्रणम्य गचंति कृतकार्याः प्रणम्य निवेदयंति एवं साधवोऽपि गुर्वादिष्टा वंदनकपूर्व चा रित्रादिशुद्धिं कृत्वा पुनर्निवेदनाय वंदनं दत्वा नणं ति लामो अणुसहि नमोस्तुवर्धमानाय इति स्तुति त्रयनणनं शक्रस्तवस्तोत्रनणनं उरकखन कम्मखना आचार्योपाध्यायसर्वसाधुदमाश्रमणाणि ॥ दमा० बा० सप्नानं संदिसावन मा० बा० सप्नात क रवं ॥ ततः स्वाध्यायं कवा गुरून वंदित्वा यथाज्येष्ठं साधुवंदनम् इति देवसिकप्रतिक्रमणविधिः ॥
इस उपरले पाठमें राश्पडिक्कमणेके अंतमें चार थुइसें चैत्यवंदना करनी कही है. और दैवसिक प्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org