SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयः। ए वि ॥ १॥ कश्चिद्भुते ते देवाः समाधिबोधिदाने किं स मर्या न वा यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्य यदि समस्तर्हि दूरजव्यानव्येन्यः किं न यचंति अथैवं म न्यते योग्यानामेवं समर्थानां. योग्यानां तर्हि योग्यतै व प्रमाणं किं तैरजागलस्तनकल्पैः। अत्रोत्तरं सर्वत्र यो ग्यतैव प्रमाणं परं न वयं विचारामं नियतिवाद्यादि वदेकांतवादिनः किंतु सर्वनयसमूहात्मकस्याहादवा दिनः सामग्री वै जनिति वचनात् तथाहि घटनिष्प तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदमा दयोऽपि सहकारिकारणमेव मिहापि जीवस्य योग्यता यां सत्यामपि तथातथाप्रत्यूहव्यूहनिराकरणेन दे वा अपिसमाधिबोधि दाने समर्थाः स्युमतार्यस्य प्रा म्नवमित्रसुर श्वेति बलवती तत्प्रार्थना । ननु देवादि पुप्रार्थनाबहुमानादिकरणे कथं न सम्यक्त्वमालिन्यं ? उच्यते नहि ते मोदं दास्यंतीति प्रार्थ्यते बहु मन्यते वा किंतु धर्मध्यानकरणे अंतरायं निराकुर्वतीति नैवं कश्चिहोषः पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाञ्च उ तं चावश्यकचूर्णो श्रीववस्वामिचरिते तबय अनासे भनोगिरीतं गया तब देवया ए काउस्सग्गो कन सावि अनुरिया अणुग्गहत्ति आपुन्नायमिति आवश्यकका Jäin Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003675
Book TitleChaturthstuti Nirnay
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherShravak Bhimsinh Manek
Publication Year1988
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy