SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (३०) 1) हरिषेण की धम्मपरिक्खा ( 41 ) में तथा चोक्तम् - 2. मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।। अक्षराक्षरनिर्मुक्तं जन्ममृत्युविवर्जितं । अव्ययं सत्यसंकल्पं विष्णुध्यायी न सीदति ॥ अमितगति ने इन्हें इस प्रकार दिया है- व्यापिन निष्कलं ध्येयं जरामरणसूदनम् । अच्छेद्यमव्ययं देवं विष्णुं ध्यायन्न सीदति || मीनः कूर्मः पृथुः पोत्री नारसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्ध: कल्की दश स्मृताः ।। 10.58-9. 2 ) हरिषेण की DP. 5.7 में अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्भवति भिक्षुकः ॥ इसे अमितगति ने इस प्रकार लिखा है अपुत्रस्य गतिर्नास्ति स्वर्गो न तपसो यतः । ततः पुत्रमुखं दृष्ट्वा श्रेयसे क्रियते तपः ।। 11.8 3 ) हरिषेण ने D. P 4.7 में मृते जिते क्लीबे च पतिते पती । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ अमितगति में यह इस प्रकार मिलता है पत्य प्रव्रजिते क्लीबे प्रनष्टे पतिते मृते । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ 11. 12 4 ) हरिषेण D. P 4-9 में का त्वं सुन्दरि जान्हवी किमिह ते भर्ता हरो नन्वयं अम्भस्त्वं किल वेद्मि मन्मथरसं जानात्ययं ते पतिः । स्वामिन्सत्यमिदं न हि प्रियतमे सत्यं कुतः कामिनां इत्येवं हरजान्हवीगिरिसुतासंजल्पनं पातु वः ।। 1. Cf. यशस्तिलकचम्पू ( बम्बई, 1903), भाग 2, P. 286 पर यह श्लोक उद्घृत हुआ है । पाराशर स्मृति, 4.28 मनुस्मृति, गुजराथी प्रेस, बम्बई, 1913, P-9, श्लोक 126 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003672
Book TitleDhammaparikkha
Original Sutra AuthorN/A
AuthorBhagchandra Jain Bhaskar
PublisherSanmati Research Institute of Indology Nagpur
Publication Year1990
Total Pages312
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy