SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ठाणं एज्जा । इच्चेतेहिं पंचहिं ठाणेहिं केवलवरणाणदंसणे समुप्पज्जिउकामे तप्पढमयाए णो खंभाएज्जा । ५/२२ देशतः सर्वतः दोहिं ठाणेहिं पाया६२ अहे नोगं जाणइ पासइ, तं जहा१. समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ, २. असमोहतेणं चेव अप्पाणेणं आया अहे लोगं जाणइ पासइ । १, २. आहोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ । २/१६३ दोहिं ठाणेहिं पाया तिरियलोगं जाणइ पासइ, तं जहा१. समोहतेणं चेव अप्पाणेणं आया तिरियलोगं जाणइ पासइ, २. असमोहतेणं चेव अप्पाणेणं पाया तिरियलोग जाणइ पासइ, १, २. आहोहि समोहतासमोहतेणं चेव अप्पाणेणं पाया तिरियलोगं जाणइ पासइ । २/१९४ दोहिं ठाणेहिं पाया उड्ढलोगं जाणइ पासइ, तं जहा-- १. समोहतेणं चेव अप्पाणेणं आया उड्ढ लोगं जाणइ पासइ, २. असमोहतेणं चेव अप्पाणेणं आया उड्ढलोगं जाणइ पासइ, १, २. आहोहि समोहतासमोहतेणं चेव अप्पाणेणं आया उड्ढ नोगं जाणइ पासइ । २/१६५ दोहिं ठाणेहिं आया केवलकप्पं लोगं जाणइ पासइ, तं जहा१. समोहतेणं चेव अप्पाणेणं आया केवलकप्पं लोगं जाणइ पासइ, २. असमोहतेणं चेव अप्पाणेणं पाया केवलकप्पं लोगं जाणइ पासइ, १, २. पाहोहि समोहतासमोहतेणं चेव अप्पाणेणं पाया केवलकप्पं लोगं जाणइ पासइ । २/१६६ दोहिं ठाणेहिं पाया अहेलोगं जाणइ पासइ, तं जहा१. विउवितेणं चेव अप्पाणेणं अाता अहे लोगं जाणइ पासइ, २. अविउवितेणं चेव अप्पाणेणं पाता अहेलोगं जाणइ पासइ, १, २. पाहोहि विउव्वियाविउवितेणं चेव अप्पाणेणं आता अहेलोगं जाणइ पासइ । २/१६७ दोहिं ठाणेहि आता तिरिय लोगं जाणइ पासइ, तं जहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy