SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ठाणं अक्खेवणी कहा चउब्विहा पण्णत्ता, तं जहा–प्रायारअक्खेवणी, ववहारप्रक्खेवणी, पण्ण त्तिप्रक्खेवणी, दिट्टिवातप्रक्खेवणी । ४/२४७ विक्खेवणी कहा चउम्विहा पण्णत्ता, तं जहा—ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ, परसमयं कहेत्ता ससमयं ठावइता भवति, सम्मावयं कहेइ, सम्मावायं कहेत्ता मिच्छावायं कहेई, मिच्छावायं कहेत्ता सम्मावायं ठावइता भवति । ४/२४८ संवेयणी कहा चउन्विहा पण्णत्ता, तं जहा- इहलोगसंवेयणी, परलोगसंवेयणी, मातसरीरसंवेयणी, परसरीरसंवेयणी । ४/२४६ णिब्वेदणी कहा चउव्विहा पण्णत्ता, तं जहा१. इहलोगे दुच्चिण्णा कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति, २. इहलोगे दुच्चिण्णा कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति, ३. परलोगे दुच्चिण्णा कम्मा इहलोगे दुहफलविवागसंजत्ता भवंति, ४. परलोगे दुच्चिण्णा कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति । १. इहलोगे सुचिण्णा कम्मा इहलोगे सुहफल विवागसंजुत्ता भवंति, २. इहलोगे सुचिण्णा कम्मा परलोगे सुहफल विवागसंजुत्ता भवंति, ३. परलोगे सुचिण्णा कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति, ४. परलोगे सुचिण्णा कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति । ४/२५० मात्मरक्षक तमो प्राय रक्खा पण्णत्ता, तं जहा—धम्मियाए पडिचोयणाए पडिचोएत्ता भवति तुसिणीए वा सिया, उद्वित्ता वा प्राताए एगंतमंतमवक्कमेज्जा। ३/३४८ समाधिमरण ___दो मरणाइ समणेणं भगवया महावीरेणं समणाणं णिग्गंथाणं णिच्चं वण्णियाई णिच्चं कित्तियाइ णिच्चं बुइयाइ णिच्चं पसत्थाई णिचं अब्भणुण्णाताई भवंति, तं जहा—पाओवगमणे चेव, भत्तपच्चक्खाणे चेव । २/४१४ ___ पापोवगमणे दुविहे पण्णत्ते, तं जहा—णीहारिमे चेव, अणीहारिमे चेव । णियमं अपडिकम्मे । २/४१५ भत्तपच्चक्खाणे दुविहे पण्णत्ते, तं जहा—णीहारिमे चेव, अणीहारिमे चेव । णियमं सपडिकम्मे । २/४१६ निर्याण-मार्ग पंचविधे जीवस्स५ णिज्जाणमग्गे पण्णत्ते, तं जहा—पाएहिं, उरूहि उरेणं, सिरेणं, सव्वंगेहिं । पाएहिं णिज्जायमाणे गिरयगामी भवति, उरूहिं णिज्जायमाणे तिरियगामी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy