SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५४ चित्त-समाधि : जैन योग २. रातिणिए समणे णिग्गंथे अप्पकम्मे अप्पकिरिए आतावी समिए घम्मस्स श्राराहए भवति, ३. ओमरातिणिए समणे णिग्गंथे महाकम्मे महाकिरिए अणातावी प्रसमिते धम्मस्स णाराह भवति, ४. ओमरातिणि समणे णिग्गंथे अप्पकम्मे अप्पकिरिए श्रातावी समिते धम्मस्स राह भवति । ४/४२६ प्रतिमा - चत्तारि पडिमा पण्णत्तात्र, तं जहा – समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा । ४ / ८६ चत्तारि पडिमात्र पण्णत्ताप्रो, तं जहा भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा | ४ / ६७ चत्तारि पडिमा पण्णत्ताप्रो, त जहा -- खुड्डियामोयपडिमा महल्लियामोयपडिमा, जवमज्झा, वइरमज्झा | ४ / १८ गरातियं भिक्खुपडिमं सम्मं श्रणणुपालेमाणस्स अणगारस्स इमे तम्रो ठाणा हिता सुभाए प्रखमाए अणिस्सेयसाए प्रणाणुगामियत्ताए भवंति तं जहा - उम्मायं वालभिज्जा, दीहकालियं वा रोगातंक पाउणेज्जा, केवलीपण्णत्ताओ वा धम्माश्री भंसेज्जा । ३ / ३८८ एराति भिक्खुपडिमं सम्मं प्रणुपालेमाणस्स अणगारस्स तो ठाणा हिताए सुभाए खमाए णिस्सेसाए प्रणुगामियत्ताए भवति, तं जहा - प्रोहिणा वा से समुप्पज्जेज्जा, मणपज्जवणाणे वा से समुप्पज्जेज्जा, केवलणाणे वा से समुप्पज्जेज्जा | ३/३८६ श्रात्मवान् श्रनात्मवान् छठाणा अणत्तवप्रो अहिताए असुभाए श्रखमाए अणीसेसाए अणाणुगामियत्ताए भवंति, तं जहा—परियाए, परियाले, सुते, तवे, लाभे, पूयासक्कारे । ६/३२ 1 छाणात्तवतो हिताए सुभाए खमाए णीसेसाए अणुगामियत्ताए भवंति, तं जहा --- परियार, परियाले, सुते, तवे, लाभे, पूयासक्कारे । ६ / ३३ शस्त्र सविधे सत्थे पण्णत्ते, तं जहा सत्थमग्गी विसं लोणं, सिणेहो खारमंबिलं । दुप्पउत्तोमो वाया, काम्रो भावो य प्रविरति । १० / ९३ कथा ५ च उव्विहा कहा पण्णत्ता, तं जहा - प्रक्खेवणी, विक्खेवणी, संवेयणी, दणी । ४/२४६ Jain Education International For Private & Personal Use Only णिव्वे. www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy