SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ठाणं दिव्वे माणुस्सए कामभोगे आसाएइ पोहेति पत्थेति अभिलसति, दिव्वे माणुस्सए कामभोगे आसाएमाणे पीहेमाणे पत्थेमाणे अभिलसमाणे मणं उच्चावयं णियच्छति, विणिघातमावज्जति–तच्चा दुहसेज्जा। ४. प्रहावरा च उत्था दुहसेज्जा—से णं मुंडे भवित्ता अगारामो अणगारियं पव्वइए, तस्स णं एवं भवति--जया णं अहमगारवासमावसामि तदा णमहं संवाहणपरिमद्दण-गातभंग-गातुच्छोलणाई लभामि, जप्पभिई च णं अहं मुंडे भवित्ता अगाराग्रो अणगारियं पव्वइए तप्पभिई च णं अहं संवाहण-परिमद्दण-गातभंगगातुच्छोलणाई णो लभामि। से णं संवाहणं-परिमद्दण-गातब्भंग-गातुच्छोलणाई प्रासाएति पीहेति पत्येति अभिलसति, से णं संवाहण-परिमद्दणगातब्भंग- गातुच्छोलणाई आसाएमाणे पीहेमाणे पत्थेमाणे अभिलसमाणे मणं उच्चावयं णियच्छति, विणिघात मावज्जति—चउत्था दुहसेज्जा। ४/४५० सुख-शय्या चत्तारि सुहसेज्जापो पण्णत्ताग्रो, तं जहा१. तत्थ खलु इमा पढमा सुहसेज्जा—से णं मुंडे भवित्ता अगाराप्रो अणगारियं पव्वइए णिग्गंथे पावयणे हिस्संकिते णिखिते णिवितिगिच्छिए णो भेदसमावण्णे णो कलुससमावण्णे णिग्गंथं पावयणं सद्दहइ पत्तियइ रोएति. णिग्गंथं पावयणं सद्दहमाणे पत्तियमाणे रोएमाणे णो मणं उच्चावयं णियच्छति, णो विणिघातमावज्जति--पढमा सुहसेज्जा। २. अहावरा दोन्जा सुहसेज्जा–से णं मुंडे भवित्ता अगारामो अणगारियं पव्वइए सएणं लाभेणं तुस्सति परस्स लाभं णो आसाएति णो पीहेति णो पत्थेइ णो अभिलसति, परस्स लाभमणासाएमाणे अपीहेमाणे अपत्थेमाणे अणभिलसमाणे णो मणं उच्चावयं णियच्छति, णो विणिघातमावज्जति–दोच्चा सुहसेज्जा। ३. अहावरा तच्चा सुहसेज्जा—से णं मुंडे भवित्ता अगारापो अणगारियं पव्वइए दिव्यमाणुस्सए कामभोगे णो प्रासाएति णो पीहेति णो पत्थेति णो अभिलसति, दिव्वमाणुस्सए कामभोगे अणासाएमाणे अपीहेभाणे प्रपत्थेमाणे अणभिलसमाणे णो मणं उच्चावयं णियच्छति, णो विणिघातमावज्जति–तच्चा सुहसेज्जा । ४. अहावरा चउत्था सुहसेज्जा–से णं मुंडे भवित्ता अगाराप्रो अणगारियं पव्वइए, तस्स णं एवं भवति-जइ ताव अरहंता भगवंतो हट्ठा अरोगा बलिया कल्लसरीरा अण्णयराइं अोरालाई कल्लाणाई विउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकरणाइं तवोकम्माइं पडिवज्जति, किमंग पुण अहं अब्भोक्गमिग्रोवक्कमियं वेयणं णो सम्मं सहामि खमामि तितिक्षेमि अहियासेमि ? ममं च णं अब्भोवगमित्रोवक्कमियं (वेयणं ?) सम्ममसहमाणस्स मक्खममाणस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy