SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ // स्वाख्यात तिविहे भगवता धम्मे पण्णत्ते, तं जहा- सुप्रधिज्झिते, सुज्झाइते, सुतवस्सिते । जया सुचिज्झितं भवति तदा सुज्झाइतं भवति, जया सुज्झाइतं भवति तदा सुतवस्सितं भवति, से सुप्रधिज्झिते सुज्झाइते सुतवस्सिते सुयक्खाते ४९ णं भगवता घम्मे पण्णत्ते । ३ / ५०७ प्रियधर्म और दृढधर्म चत्तारि पुरिसजाया पण्णत्ता, तं जहा - – पियधम्मे णाममेगे, णो दढधम्मे, दढधम्मे णाम मेगे, णो पियधम्मे, एगे पियधम्मेवि, दढधम्मेवि एगे, णो पियधम्मे, णो दढघम्मे । ४/४२१ वेष और धर्म चत्तारि पुरिसजाया पण्णत्ता, तं जहा —रूवं णाममेगे जहति णो धम्मं, धम्मं णाममेगे जहति णो रूवं, एगे रूवंपि जहति, धम्मंपि, एगे णो रूवं जहति, धम्मं । ४/४१ε णो महाव्रत चित्त-समाधि : जैन योग पंच महव्वया पण्णत्ता, तं जहा – सव्वाम्रो पाणातिवायाम्रो वेरमणं, सव्वाओ मुसावाया वेरमणं, सव्वाम्रो अदिण्णादाणाम्रो वेरमणं, सव्वाश्रो मेहुणा वेरमणं, सव्वा परिग्गहाम्रो वेरमणं । ५ / १ दुःख - शय्या चत्तारि दुहसेज्जा पण्णत्ता, तं जहा १. तत्थ खलु इमा पढमा दुहसेज्जा -- से णं मुंडे भवित्ता प्रगाराम्रो अणगारियं पव्वइए णिग्गंथे पावणे संकिते कंखिते वितिगिच्छिते भेयसमावण्णे कलुससमा - वण्णे णिग्गंथं पावयणं णो सद्दहति णो पत्तियति, णो रोएति, णिग्गंथं पावयणं सहमाणे अपत्तियमाणे अरोएमाणे मणं उच्चावयं णियच्छति, विणिघात - मावज्जति पढमा दुहसेज्जा । २. ग्रहावरा दोच्चा दुहसेज्जा —- से णं मुंडे भवित्ता अगाराम्रो प्रणगारियं पव्वइए सणं लाभेणं णो तुस्सति, परस्स लाभमासाएति पीहेति पत्थेति प्रभिलसति, परस्स लाभमासाएमाणे पीहेमाणे पत्थेमाणे अभिलसमाणे मणं उच्चावयं णियच्छइ विणिघात मावज्जति - दोच्चा दुहसेज्जा । ३. अहावरा तच्चा दुहसेज्जा - से णं मुंडे भवित्ता अगाराम्रो अणगारियं पव्वइए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy