________________
ג
ओए दयं दयइ 158 ८ / ३७
अस्वाद
भिक्खू वा भिक्खुणी वा असणं वामा हया दाहिणं हृणुयं
हणुयं णो संचारेज्जा प्रासाएमाणे, से प्रणासायमाणे । ८/१०१
लाघवियं आगममाणे । ८ / १०२
तवे से अभिसमन्नागए भवइ ।८ / १०३ जमेयं भगवता पवेइयं,
तमेव
मभिजाणिया । ८ / १०४
वा पाणं वा खाइमं वा साइमं संचारेज्जा आसाएमाण, दाहिणा
श्राज्ञा
णाणाए एगे सोवट्ठाणा, आणाए एगे निस्वद्वाणा । ५ / १०७
एतं ते मा होउ । ५ / १०८
एयं कुसलस्स दंसणं । ५ / १०६
तट्ठीए तम्मुक्ती तप्पुरक्कारे तस्सण्णी तन्निवेसणे । ५ / ११०
आचार्य
श्रभिसमेच्चा सव्वतो सव्वत्ताए, समत्तमेव
से बेमि तं जहा,
विहरए पडिपुणे, चिट्ठइ समंसि भोमे ।
वसंतरए सारक्खमाणे से चिट्ठति सोयमज्झ गए 159 ५ / ८६ जहा से दीवे संदीणे, एवं से धम्मे प्रायरिय-पदेसिए । ० ६ / ७२ अणवकखमाणा प्रणतिवाएमाणा दइया मेहाविणो पंडिया । ६ / ७३ एवं तेसि भगवत्र अणुट्ठाणे जहा से दिया-पोए ६ / ७४
अनुप्रेक्षा
जुतिमस्स aणे उववायं चवणं च णच्चा 11 ८ / ३४
चित्त-समाधि : जैन योग
Jain Education International
ध्यानासन
विभाति से महावीरे, ग्रासणत्थे कुक्कुए झाणं । उड्ढमहे तिरियं च पेहमाणे समाहिमपडिण्णे ।। ६/४/१४
धुतवाद
एवं तेसि महावीराणं चिरराई पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास हिसि । ६ / ६६
गयपण्णाणा किसा बाहा भवंति, पयणुए य मंससोणिए । ६/६७
वा श्राहारेमाणे णो वा हणुयाओ वामं
For Private & Personal Use Only
www.jainelibrary.org