________________
दशवैकालिके वितीयाध्ययनम् ।
नए कैः सममित्यादि। अत्राह । पादैरदरैश्च । पादैश्चतुःपादादिजिरदरैरुलघुनिः। अन्ये तु व्याचक्षते । समं यत्र चतुर्वपि पादेषु समान्यवराणि । अर्धसमं यत्र प्रथमतृतीय- , योर्षितीयचतुर्थयोश्च समान्यवराणि । विषमं तु सर्वपादेष्वेव विषमादरमित्येवं विधिज्ञाश्चन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः। अधुना गेयमाह ॥ तंतिसमं तालसमं, वलसमं गहसमं लयसमं च ॥ कवं तु होश गेयं ,पंचविहं गीयसन्नाए ॥ १७ ॥ व्याख्या ॥ तन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु जवति । तुशब्दोऽवधारणार्थ एव। गीयत इति गेयं पञ्चविधमुक्तैर्विधिमिर्गीतसंज्ञायां गेयाख्यायाम्। तत्र तन्त्रीसमं वीणादि तन्त्रीशब्देन तुल्यं मिलितं च । एवं तालादिष्वपि योजनीयम् । नवरं ताला हस्तगमाः। वर्णा निषादपञ्चमादयः । ग्रहा उत्देपाः प्रारम्नरजसविशेषा इत्यन्ये । लयाः तन्त्रीस्वनविशेषाः। तब किल कोणएण तंती बिप्प। त पहेहि अणुमविद्य। तब अलारिसो सरो उमेश । सो लयो ति गाथार्थः । सांप्रतं चौर्ण पदमाह ॥ अलबहुलं महलं, हेउनिवाउँवसग्गगंजीरं ॥ बहुपायमवोछिन्नं, गमणयसुझं च चुन्नपयं ॥१०॥ नोअवराहपयं गयं ॥ व्याख्या ॥ अर्थो बहुलो यस्मिंस्तदर्थबहुलम् ॥ कचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिहिलाषा कचिदन्यदेव ॥ विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ ततश्चैनिः प्रकारैर्बह्वर्थम् । महान् प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थो यस्मिंस्तन्महार्थम् । हेतुनिपातोपसगैंगनीरम् । तत्रान्यथानुपपत्तिलक्षणो हेतुः। यथा मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात् । चवाखल्वादयो निपाताः । पर्युतसमवादय उपसर्गाः। एजिरगाधम् । बहुपादमपरिमितपादम् । अव्यवछिन्नं श्लोकवधिरामरहितम् । गमनयैः शुद्धम् । गमास्तदक्षरोच्चारणप्रवणा जिन्नार्थाः । यथा श्ह खबु बजीवणिया , कयरा खलु सा जीवणिया ॥ इत्यादि । नया नैगमादयः प्रतीताः । तुरवधारणे। गमनयशुछमेव । चौर्ण पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः । उक्तं ग्रथितं प्रकीर्णकं लोकादवसेयम् । उक्तं नोअपराधपदमधुना अपराधपदमाह ॥ इंदियविसयकसाया, परीसहा वेयणा य उवसग्गा ॥ एए अवराहपया, जब विसीयंति उम्मेहा ॥ ११ ॥ व्याख्या । इंजियाणि स्पर्शनादीनि । विषयाः स्पर्शादयः । कषायाः क्रोधादयः । शन्जियाणि चेत्यादिछन्छः। परीषहाः कुत्पिपासादयः । वेदना अशातानुजवलक्षणाः। उपसर्गा दिव्यादयः । एतान्यपराधपदानि मोक्षमार्ग प्रत्यपराधस्थानानि । यत्र येष्विन्छियादिषु सत्सु विषीदन्ति श्राबध्यन्ते । किं सर्व एव । नेत्याह । उमेंधसः दुबकवत् । कृतिनस्तु एजिरेव कारणजूतैः संसारकान्तारं तरन्तीति गाथार्थः । कुखकस्तु पदे पदे विषीदन् संकल्पस्य वशं गतः। कोऽसौ खुलउ ति । कहा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International