________________
४६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. रणमित्येष हेतु विपदस्तथा । अजितेन्जियाः सोपधयश्च यतस्ते वर्तन्ते । अतोऽनेनैव ग्रन्थेन धर्मस्थाने स्थिताः परम इत्यादिकाया हेतु विन्नक्तेरपि विपद उक्तो वेदितव्य शति । उदाहरणविपक्षमधिकृत्याह । बुझादयोऽप्यादिशब्दात्कापिलादिपरिग्रहः । ते। किम् । सुरनता देवपूजिता उच्यन्ते जण्यन्ते तबासनप्रतिपन्नैरिति शातप्रतिपद इति गाथार्थः।थाह । ननु दृष्टान्तमुपरिष्टाक्ष्यत्येवं ततश्च तत्स्वरूप उक्त च तत्रैव विपदास्तत्प्रतिषेधश्च वक्तुं युक्तः । तत्किमर्थ मिह विपदः तत्प्रतिषेधश्चानिधीयते । उच्यते। विपक्षसाम्बादधिकृत एव विपदहारे लाघवार्थमनिधीयते । अन्यथेदमपि पृथग्छारं स्यात् । तथैव तत्प्रतिषेधोऽपि छारान्तरं प्राप्नोति।तथा च सति ग्रन्थगौरवं जायते । तस्मासाघवार्थमत्रैवोच्यत इत्यदोषः। आह ॥"
दितो आसंका तप्पडिसेहो" ति वचनामुत्तरत्र दृष्टान्तमनिधाय पुनराशङ्कां तत्प्रतिषेधं च वयत्येव । तदाशङ्का च त. द्विपद एव। तत् किमर्थ मिह पुनर्विपक्षप्रतिषेधावनिधीयेते।उच्यते । अनन्तरपरंपरानेदेन दृष्टान्तवैविध्यख्यापनार्थम्। यः खब्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्यत्वादाटन्तिकार्थसाधनायालं न भवति तत्प्रसिझये विपदसिको योऽन्य उच्यते स परंपरादृष्टान्तः। तथा च तीर्थकरांस्तथा साधूंश्च छावपि निन्नावेवोत्तरत्रदृष्टान्तावनिधास्येते। तत्र तीर्थकृष्वदणं दृष्टान्तमङ्गीकृत्येह विपक्षप्रतिषेधौवुक्तौ । साधूंस्त्वधिकृत्य तत्रै वाशङ्कातत्प्रतिषेधौ दर्शयिष्येते । श्त्यदोषः । स्यान्मतं प्रागुक्तेन विधिना लाघवार्थमनुक्त एव दृष्टान्त उच्यतां काममिहैव दृष्टान्तविपदस्तत्प्रतिषेधश्च स एव दृष्टान्तः किमित्युत्तरत्रोपदिश्यते येन हेतुविनक्रनन्तरमिहैव न जण्यते। तथा ह्यत्र दृष्टान्ते ज. ण्यमाने प्रतिज्ञादीनामिव छिरूपस्यापि दृष्टान्तस्यार्हत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपद्यते। ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ नवतः। तथा च सति ग्रन्थलाघवं जायते । तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकास्त्रयोऽप्यवयवाः क्रमेणोक्ता नवन्तीत्यत्रोच्यते । श्हानिधीयमाने दृष्टान्तस्येव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तव्यौ । तथा च सत्यवयवबहुत्वं दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपक्षतत्प्रतिषेधान्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तव्यौ स्यातामेवं सति दशावयवा न प्राप्नुवन्ति । दशावयवं चेदं वाक्यं नङ्गयन्तरेण प्रतिपिपादयिषितमस्यापि न्यायस्य प्रदर्शनार्थमत एव यमुक्तं साधुलक्षणदृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग वक्तव्यौ स्यातामित्यादि तदपाकृतं वेदितव्यम् । ३त्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विपदोऽनिहितोऽधुनायमेव प्रतिज्ञा दिविपदः पञ्चमोऽवयवो वर्तत इत्येतदर्शयन्निदमाह ॥ एवं तु अवयवाणं, चउह्न पडिवक्खुपंचमोऽवयवो ॥ एत्तो होवयवो, विवकपडिसेह तं वोठं ॥ १४७ ॥ व्याख्या ॥ एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org