________________
दशवैकालिके वितीया चूलिका।
६७७ ( दीपिका.) अथ चर्यामाह । झषीणामेवंचूता विहारचर्या विहरण स्थितिविहारमर्यादा प्रशस्ता नवति । व्यादेपस्य अनावात्, आज्ञापालनेन नावचारित्रपालनाच्च पवित्रा । एवंनूता कथमित्याह । अनियतवासः मासकल्पादिना । श्रनिकेतवासोवा अगृह उद्यानादौ वासः। तथा समुदानचर्या अनेकत्र याचितनिदाचरणम् । तथा श्रझाते उचं विशुद्धोपकरणग्रहणविषयम् । परिक्कया य विजनैकान्तसेविता च अल्पोपधित्वमनुब्बणयुक्तस्तोकोपधिसे वित्वम् । कलहविवर्जना च । तहासिजननएन विवर्जनं श्रवणकथा दिनापि वर्जन मित्यर्थः । विहारचर्या रुषीणां प्रशस्ता इत्युक्तम् ॥५॥
(टीका.) चर्यामाह । अनिएन त्ति सूत्रम् । अस्य व्याख्या । अनियतवासो मासकल्पादिना । अनिकेतवासो वा अगृह उद्यानादौ वासः । तथा समुदानचर्यानेकत्र याचितनिदाचरणम्।अज्ञातोञ्खं विशुद्धोपकरणग्रहणविषयम्। परिकया य विजनैकान्तसेविता च । अल्पोपधित्वमनुस्वणयुक्तस्तोकोपधिसेवित्वम् । कलह विवऊना च तथा तहासिना नएमनविवर्जना । विवर्जनं विवर्जना। श्रवणकथनादिना विवर्जनमित्यर्थः। विहारचर्या विहरण स्थितिर्विहरणमर्यादा। श्यमेवंचूता रुषीणां साधूनां प्रशस्ता। व्यादेपानावात् । थाझापालनेन नावचरणसाधनात्पवित्रेति सूत्रार्थः ॥५॥
आश्न माणविवकणा अ,सन्नदिहाहडनत्तपाणे ॥
संसहकप्पेण चरिङ निस्कू, तडायसंसह जई जइजा ॥६॥ __(श्रवचूरिः) तहिशेषोपदर्शनायाह । बाकीर्ण राजकुलसंखड्यादि। अवमानं स्वप
परपदजलोककृतं वा। थाकीर्णे हस्तेन्डियादिलूषणा।आकीर्णे अलानाधाकर्मादिदोषसम्नवात् । उत्सन्नं दृष्टाहृतम् । उत्सन्नशब्दःप्रायोऽर्थे। यत्रोपयोगः शुष्ट्यति त्रिग्रहान्तरादारत इति । जक्तपानमेवंचूतमृषीणां प्रशस्तम् । तथा संस्कृष्टकल्पेन हस्तमात्रादिसंसृष्टविधिनाचरे निकुरित्युपदेशः । अन्यथा पुरःकर्मादिदोषात् । संसृष्टमेव विशिनष्टि । तजातिसंस्पृष्ट आमगोरसादिसमानजातिसंसृष्टे हस्तादौ यतिर्यतेत यत्नं कुर्यात् । अतजातसंसृष्टे संसर्जनादिदोषात् । अनेन संसहे मत्ते सावसेसे दवे इत्यादयोऽष्टौ नङ्गाः। आद्यः शुद्धः। शेषास्तु चिन्त्याः ॥६॥
(अर्थ. ) साधुने (श्रायन्नऊमाण विवङाणा के०) श्राकीर्णावमान विवर्जना एटले श्राकीर्ण ते राजकुल संखडी प्रमुख अने अवमान ते स्वपद परपरथी थएल अपमान तेने वर्जq ते तथा ( उसन्न दिशाहडनत्तपाणे के०) उत्सन्नदष्टाढतनक्तपानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org