SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमा चूलिका । ६६ए (बुद्धिमं के०) बुद्धिमान् एटले बुद्धिशाली एवो (नरो के०) नरः एटले मनुष्य जे ते (श्चेव के०) इत्येवं एटले था प्रथम चूलिकामां कहेल सर्व वस्तुनो (संपस्सिथ के०) दृष्ट्वा एटले विचार करीने तथा ( विविहं के०) विविधं एटले अनेक प्र. कारना (थायं के) श्रायं एटले सम्यग् ज्ञान प्रसुख लाल प्रत्ये अने (उवायं के०) उपायं एटले सम्यग् ज्ञानादिकना उपायनूत एवा विनयादिकने (विश्राणिय के०) विज्ञाय एटले जाणीने (काएण के०) कायेन एटले कायावडे, (वाया के०) वाचा एटले वाणीवडे (अफु के०) अथ एटले अथवा (माणसेणं के) मानसेन एटले मनवडे (तियुत्तिगुत्तो के०) त्रिगुप्तिगुप्तः एटले अनुक्रमे कायगुप्ति, वचनगुप्ति अने मनोगुप्ति वडे गुप्त एवो थयो तो ( जिणवयणं के० ) जिनवचनं एटले जिनेश्वर जगवानना नाषित श्रागम प्रत्ये (अहि हिजासि के० ) अधितिष्ठेत् एटले श्राश्रय करे. अर्थात् जिन नाषित थागममा कहेल विधिमाफक यथाशक्ति आचार पाले. तेथी जावथी लाज रूप जे सम्यग्ज्ञानादिक तेनी प्राप्ति थाय बे, अने पनी अनुक्रमे मुक्ति मले .॥ १० ॥ इति श्रीदशवैकालिक बालावबोधमां रतिवाक्य नामक प्रथम चूलिका संपूर्ण ॥१॥ ( दीपिका.) अथोपसंहारमाह । बुद्धिमान्नरः सम्यग्बुष्ट्या सहितो मानवः कायेन वाचा वचनेन अथ मनसा त्रिनिरपि करणैर्यथाप्रवृत्तै स्त्रिगुप्तिगुप्तः सन् जिनवचनं तीर्थकरस्योपदेशमधितिष्ठेत् । यथाशक्ति तमुक्तैकक्रियापालने तत्परो नूया. त् । जावायसिकौ तत्त्वतो मुक्तिसिः किं कृत्वा । इत्येवमध्ययने कथितं दुःप्रजीवित्वादि संप्रेक्ष्य थादित श्रारन्य यथावदृष्ट्वा । पुनः किं कृत्वा । थायं सम्यग्ज्ञानादेाजमुपायं च ज्ञानादिसाधनप्रकारं विविधमनेकप्रकारं ज्ञात्वा । ब्रवीमीति पूर्ववत् ॥१॥ इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां प्रथमचूलिका समाप्ता ॥१॥ (टीका.) उपसंदन्नाह । श्चेव त्ति सूत्रम् । अस्य व्याख्या । इत्येवमध्ययनोक्तं मुःप्रजीवित्वादि संप्रेदयादित श्रारज्य यथावदृष्ट्वा बुद्धिमान्नरः खम्यग् बुप्युपेतः। श्रायमुपायं विविधं विझाय । श्रायः सम्यग्ज्ञानादेः । उपायस्तत्साधनप्रकारः का. लविनयादिविविधोऽनेकप्रकारस्तज्ज्ञात्वा । किमित्याह । कायेन वाचाथ मनसा त्रिनिरपि करणैर्यथाप्रवृत्तस्त्रिगुप्तिगुप्तः सन् जिनवचनमर्दछुपदेशमधितिष्ठेत् । यथाशक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy