________________
६५६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (स के० ) सः एटले ते साधु ( कवडे के० ) कर्वटे एटले घणा ज हुन एवा गामडामां (बूढो के) दिप्तः एटले पडेलो एवा (सिहि व के०) श्रेष्ठीव एटले श्रेष्ठिनी पेठे ( पछा के०) पश्चात् एटले पालथी (परितप्पश् के०) परितप्यते एटले पस्ताय ॥५॥
(दीपिका.) यदा च मान्यो जवत्यज्युबानाझाकरणादिना माननीयः स्याहीलादिप्रजावेन । पश्चाछीलादिपरित्यागेनामान्यः स्यात् । किंवत् । श्रेष्ठिवत् । श्रेष्ठीव । यथा श्रेष्ठी कर्वटे क्षिप्तो महाकुसंनिवेशे दिप्तोऽमान्यो नवति । पुनः पश्चात् परितप्यते । तलीलादिपरित्याग्यपि ॥५॥
(टीका.) तथा जय त्ति सूत्रम् । अस्य व्याख्या। यदा च मान्यो जवत्यन्युपानाज्ञाकरणादिना माननीयः शीलप्रनावेण, पश्चान्नवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव कर्बटे महाकुअसं निवेशे क्षिप्तः सन् पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः॥५॥
जया अथेर होइ, समकंतजुवणो ॥
मनु व गलिं गलित्ता, स पना परितप्प ॥६॥ (अवचूरिः ) यदा च स्थविरो जवति स त्यक्तसंयमो वयःपरिणामेन । एतहिशेषदर्शनायाह । समतिकान्तयौवन एकान्तस्थ विरत्नावस्तदा विपाककटुत्वान्मत्स्य श्व गलं गिलित्वानिगृह्य तथाविधकर्मलोहकंटकविकः सन् स पश्चात्परितप्यते । गाथेयं बृहकृत्तौ लघुवृत्तौ च नोक्ता ॥६॥ ___ (अर्थ. ) जया इत्यादि सूत्र. ( अ के०) च एटले वली जे साधु ( जया के०) यदा एटले ज्यारे ( समश्कंतजुवणो के०) समतिक्रान्तयौवनः एटले नीकली ग डे जुवान अवस्था जेमनी एवा अने माटेज (थेर के० ) स्थविरः एटले सर्वथा वृद्ध थया बता संयमनो त्याग करे . ( स के०) सः एटले ते साधु ( गलिं के०) गलं एटले लोहडाना कांटा उपर राखेल मांसने ( गलित्ता के) गिवित्वा एटले गलीने (व के०) व एटले जेम ( म के०) मत्स्यः एटले म पस्ताय , तेम विषय नोगनो परिणाम कडवो होवाथी ( पछा के०) पश्चात् एटले पाबलथी (प. रितप्पर के०) परितप्यते एटले पस्ताय जे. ॥६॥
(दीपिका.) यदा च स्थविरो जवति मुक्तसंयमो वयसः परिणामेन । एतद्विशेषप्रदर्शनायाद । किंनूतः स्थविरः । समतिकान्तयौवन एकान्तस्थ विरजावः । तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org