________________
दशवैकालिके प्रथमा चूलिका।
६४२ अरित्त अहिगमासा, अहिगा संवचरा अ कालंमि ॥ नावे खवसमिए, श्मा उ चूमा मुणेश्रवा ॥ २७ ॥ व्याख्या ॥ अतिरिक्ता उचितकालात् समधिका अधिकमासकाः प्रतीताः । अधिकाः संवत्सराश्च षष्ट्याब्दाद्यपेक्षया काल इति कालचूडा। नाव इति नावचूडा दायोपशमिके जावे। श्यमेव हिप्रकारा चूडा मन्तव्या विझेया दायोपशमिकत्वान्तस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा। अस्याश्चानुयो. गधारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निदेपे रतिवाक्येति छिपदं नाम तत्र रतिनिक्षेप उच्यते । तत्रापि नामस्थापने अनादृत्य अव्यनावरत्यनिधित्सयाह । दवे उहा उ कम्मे, नोकम्मरई श्र सहदवा ॥ नावरई तस्सेव ज, उदए एमेव अरई वि ॥ए ॥ व्याख्या ॥ अव्यरतिरागमनोभागमझशरीरेतरातिरिक्ता हिंधा कर्मअव्यर तिर्नोकर्मव्यरतिश्च । तत्र अव्यकर्मरतीरतिवेदनीयं कर्म । एतच्च बहमनुदयावस्थं गृह्यते । नोकर्मजव्यरतिस्तु शब्दादिजिव्याणि । श्रादिशब्दात् स्पर्शादिपरिग्रहः । रतिजनकानि रतिकारणानि । जावरतिस्तस्यैव तु रतिवेदनीयस्य कर्मण उदये जवति । एवमेवार तिरपि व्यत्नावनेदनिन्ना यथोक्तरतिप्रतिपदतो विझेयेति गाथार्थः ॥ उदाहृता रतिरिदानी वाक्यमतिदिशन्नाह ॥ वकं तु पुवनणिरं, धम्मे रश्. कारगाणि वकाणि ॥ जेणं मिमीए तेण, रश्वके सा हवश् चूमा ॥३०॥ व्याख्या ॥ वाक्यं तु पूर्वजणितं वाक्यशुध्यध्यध्यनेऽनेकप्रकारमुक्तं धर्मे चारित्ररूपे रतिकारकाणि रतिजनकानि च वाक्यानि येन कारणेनास्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ॥ इह च रत्य निधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । श्राह च ॥जह नाम आउरस्सिह, सीवणसु कीरमाणेसु ॥ जंतणमपछकुछा-मदोस विरई हिथकरी उ ॥३१॥ व्याख्या ॥ यथा नामेति प्रसिझमेतत् । आतुरस्य शरीरसमुद्रेन आगन्तुकेन वा व्रणेन ग्लानस्य श्ह लोके सीवनदेषु सीवनछेदकर्मसु क्रियमाणेषु सत्सु । किमित्याह । यन्त्रणं गलयन्त्रादिना अपथ्यकुत्सा अपथ्यप्रतिषेध बामदोषविरतिरजीर्णदोषनिवृत्तिः। हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ दार्शन्तिकयोजनामाह ॥ अहविहकम्मरोगा-उरस्स जीअस्स तह तिगिछाए ॥ धम्मे रई अधम्मे, अरई गुणकारिणी हो ॥३॥ व्याख्या ॥ अष्टविधकर्मरोगातुरस्य ज्ञानावरणीयादिरोगेण नावग्लानस्य जीवस्यात्मनः । तथा तेनैव प्रकारेण चिकित्सायां संयमरूपायां प्रक्रान्तायामस्नानलोचादिना पीडालावेऽपि धर्मे श्रुतादिरूपे रतिरासक्तिरधर्मे तछिपरीतेऽरतिरनासक्तिर्मुणकारिणी नवति निर्वाणसाधकत्वेनेति गाथार्थः ॥ एतदेव स्पष्टयति ॥ सनाय
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org