________________
६१६ राय धनपतसिंघ बदाडुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. किन पर्यायानिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति । केषा मित्याह । तपःसंयमरतानां जावसाधूनामिति गाथार्थः ॥ ॥ प्रतिपादितमेकार्थिकद्वार मिदानीं लिङ्गद्वारं व्याचिख्यासुराह ॥ संवेगो निवेगो, विसयविवेगो सुसील संसग्गो ॥ - राहणंतवो ना - दंसणचरित्तविष अ ॥ १५ ॥ व्याख्या ॥ संवेगो मोक्षसुखा जि. लाषः, निर्वेदः संसारविषयः, विषय विवेको विषयपरित्यागः, सुशील संसर्गः शीलवद्भिः संसर्गः, तथा आराधना चरमकाले निर्यापणरूपा, तपो यथाशक्त्यनशनाद्यासेवनम्, ज्ञानं यथावस्थितपदार्थविषय मित्यादि । दर्शनं नैसर्गिकादि । चारित्रं सामायिकादि । विनयश्च ज्ञानादिविषय इति गाथार्थः ॥ ॥ तथा ॥ खंती ा मद्दवजव, विमुत्तया तह अदीय तितिरका ॥ श्रावस्सगपरिसुद्धी, होंति जिस्कुलिंगा ॥ १६ ॥ व्याख्या ॥ कान्तिश्चाक्रोशा दिश्रवणेऽपि क्रोधत्यागश्च । मार्दवार्जव विमुक्ततेति । जात्या दिजावेऽपि मानत्यागान्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग श्रार्जवं, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथाशनाद्यलाभेऽप्यदीनता । कुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा श्रावश्यकपरिशुद्धिश्चावश्यं करणीययोग निरतिचारता च जवन्ति निदो - नवसाधोर्लिङ्गान्यनन्तरो दितानि संवेगादीनीति गाथार्थः ॥ ॥ व्याख्यातं लिङ्गद्वारमवयवद्वारमाह ॥ श्रनयणगुणी जिरकू, न सेस इइ णो पइन्न को देऊ ॥ अगुणत्ता देऊ, को दितो सुवन्नमिव ॥ १७ ॥ व्याख्या ॥ अध्ययनगुणी प्रक्रान्ताध्ययनोक्तगुणवान् निक्कुर्भावसाधुर्भवतीति । तत्स्वरूपमेतत् । न शेषस्त कुणरहित इति नः प्रतिज्ञास्माकं पक्षः । को हेतुः कोऽत्र पक्षधर्म इत्याशंक्याह । श्रगुणत्वादिति हेतुः । विद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुरध्ययनगुणशून्यस्य निकुत्वप्रतिषेधः साध्य इति । को दृष्टान्तः किंपुनरत्र निदर्शन मित्याशंक्याह । सुवर्णमिव यथा सुवर्ण स्वगुणरहितं सुवर्णं न जवति तद्वदिति गार्थार्थः ॥ ॥ सुवर्णगुणानाद ॥ विसघाइरसायण मंगलब विणिए पयादिणावत्ते ॥ गुरुए अनकुळे, सुवन्ने गुणा जाि ॥ १८ ॥ व्याख्या ॥ विषघाति विषघातनसमर्थ, रसायनं वयस्तम्जनकर्तृ, मंगलार्थं मंगलप्रयोजनं, विनीतं यथेष्टकटकादिप्रकारसंपादनेन । प्रदक्षिणावर्त्त, तप्यमानं प्राद दियेनावर्त्तते, गुरु सारोपेतं, श्रदाह्यं नाग्निना दह्यते । कुथनीयं न कदाचिदपि कुथतीत्येते ऽष्टावनन्तरो दिताः सुवर्णे सुवर्ण विषया गुणा गणितास्तत्स्वरूपकैरिति गाथार्थः ॥ ॥ उक्ताः सुवर्णगुणाः सांप्रतमुपनयमाह ॥ चजकारणपरिसुद्धं, कसातावतालणाए श्र ॥ जं तं विसघाइरसायलाई गुणसंजु होइ ॥ १७ ॥ ॥ व्याख्या ॥ चतुःकारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः । कथमित्याह । कषवतापताडनया चेति । कषेण बेदेन तापेन ताडनया च यदेवंविधं तद्विषघाति
Jain Education International
For Private Personal Use Only
www.jainelibrary.org