________________
६१४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)-मा. यधणध-नकुविधतिश्रपरिग्गडे निरया ॥ सञ्चित्तनो पयमा-णगाथ उद्दिछनोई अ ॥५॥ व्याख्या ॥ छिपदं दास्यादि, चतुष्पदं गवादि, धनं हिरण्यादि, धान्यं शाल्यादि, कुप्यमलिंजरादि । एतेषु छिपदादिषु क्रमेण मनोलक्षणादिना करण त्रिकेण त्रिकपरिग्रहे कृतकारितानुमतपरिग्रहे निरताः सक्ताः । न चैतदनार्षम् । · विहारान् कारयेऽम्यान्वासयेच्च बहुश्रुतान् ' इत्यादि वचनात् । सतगुणानुष्ठायिनो नेता श्त्याशंक्याह । सचित्तनोजिनः । तेऽपि मांसापकायादिनोजिनः तदप्रतिषेधात् । पचन्तश्च स्वपचास्तापसादय उद्दिष्टनोजिनश्च सर्व एव शाक्यादयः । तत्प्रसिद्ध्या तपस्विनोऽपि पिएमविशुध्यपरिझानादिति गाथार्थः॥ ॥ त्रिकत्रिकपरिग्रहे निरता श्त्येतट्या चिख्यासुराद ॥ करणतिए जोथतिए, सावऊो श्रायहेजपरउन्नये ॥ अहा. एउपवत्ते, ते विजा दवनिरकुत्ति ॥६॥व्याख्या॥ करणत्रिक इतिसुपां सुपो नवन्तीति करणत्रिकेन मनोवाकायलदणेन । योगत्रितय इति कृतकारितानुमतिरूपे सावध सपापे श्रात्मदेतोरात्मनिमित्तं देहायुपचयाय । एवं परनिमित्तं मित्राद्युपनोगसाधनाय एवमुजयनिमित्तमुजयसाधनार्थम् । एवमर्थायात्माद्यर्थमनर्थाय वा विना प्रयोजनेन थार्तध्यानचिंतनखरादिनाषणलक्ष्यवेधनादिनिः प्राणातिपातादौ प्रवृत्तांस्तत्परांस्तानेवंचूतान् विद्याद्विजानीयात् अव्यनितूनिति । प्रवृत्ताश्चैवं शाक्यादयस्तव्यनिक्षव इति गाथार्थः ॥ ॥ ॥ एवं ख्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाजावाचाब्रह्मचारिण एत इत्याह ॥श्ची परिग्गहा, श्राणादाणाश्नावसंगार्ड ॥ सुझतबाजावा, कुतिबिआबंजचारि ति ॥ ७॥ व्याख्या ॥ स्त्रीपरिग्रहादिति दास्यादिपरिग्रहात् । श्राझादानादिनावसंगाच परिणामाशु रित्यर्थः । नच शाक्या निदवः। शुद्धतपोऽनावादिति। शुद्धस्य तपसोऽनावात्तापसादयः कुतीथिका अब्रह्मचारिण इति । ब्रह्मशब्देन शुरूं तपोऽनिधीयते तदचारिण इति गाथार्थः ॥ ॥ उक्तो अव्य निकुः। जावनिकुमाह ॥ श्रागमतो उवउत्तो, तग्गुणसंवेअ अ जावंमि ॥ तस्स निरुत्तं नेअगलेषणनेत्तवएण तिहा ॥ ॥ व्याख्या॥ जावनिकुर्तिविधः। आगमतो नोश्रागमतश्च । तत्रागमत उपयुक्त इति जिकुपदार्थज्ञस्तत्र चोपयुक्तः। तशुणसंवेदकस्तु निकुगुणसंवेदकः । पुनर्नोश्रागमतो नवति जावनिकुरित्युक्तो निकुनिदेपः । सांप्रतं निरुक्तमनिधातुकाम थाह । तस्य निरुक्तमिति । तस्य निदोनिश्चितमुक्तमन्वर्थरूपं नेदकनेदनन्नेत्तव्यैरेलिर्नेदैर्वदयमाणै स्त्रिधा नवतीति गाथार्थः ॥ ॥ एतदेव स्पष्टयति ॥नेत्तागमोवउत्तो,छविहतवोनेअणं च नेत्तवं॥अहविहं कम्मखुहं, तेण निरूत्तं स निरकु त्ति ॥ए ॥ व्याख्या ॥ नेत्ता नेदकोऽत्रागमत उपयुक्तः साधुः । तथा छिविथं बाह्यान्यन्तरनेदेन तपो नेदनं वर्तते । तथा नेत्तव्यं विदारणीयं चाष्टप्रकारं झा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org