________________
६१३
दशवैकालिके दशममध्ययनम् । निकुरपितु गुण स्थित एवेत्येतझाच्यम् । अत्र चावयवाः पञ्च प्रतिज्ञादयो वदयमाणाः। इति छाराण्येतानीति गाथासमासार्थः ॥ ॥ यथाक्रमं व्यासार्थमाह ॥ हामं उवणा निरकू, दवनिरकू अनाव निरकू अ॥ दवम्मि आगमाई, अन्नो वि थ प. जावो णमो ॥ ४० ॥ व्याख्या ॥ नामस्थापनानिनुरिति । निकुशब्दः प्रत्येकमनिसंबध्यते । नामनिकुः स्थापनानिकुश्चेति । तत्र नामस्थापने कुमत्वादनादृत्य - व्य निकुमाह । ऽव्य इति अव्य निकुरागमादिः । श्रागमनोश्रागमज्ञशरीरनव्यशरीरतदतिरिक्तैकनविकादिनेदनिन्नः । अन्योऽपि च पर्यायो नेदोऽयं व्यजिशोर्वक्ष्यमाणलक्षण इति गाथार्थः॥ ॥ ॥ने नेत्रणं चेव, निंदिश्रवं तहेव य॥ एए सिं तिम्हि पि अ, पत्तेअपरूवणं वोडं ॥४०॥ व्याख्या ॥ नेदकः पुरुषः, नेदनं चैव परश्वादि, नेत्तव्यं तथैव च काष्ठादीति नावः। एतेषां त्रयाणामपि नेदकादीनां प्रत्येकं पृथक्पृथक् प्ररूपणां वक्ष्य इति गाथार्थः॥ ॥ ॥ एतदेवाह ॥ जह दारुकम्मगारो, नेत्रणनित्तवसंजु जिस्कू ॥ अन्ने वि दवनिस्कू, जे जायणगा अविरया श्र॥२॥ व्याख्या ॥ यथा दारुकर्मकरो वर्धक्यादिः । नेदननेत्तव्यसंयुक्तः सन् कियाविशिष्टविहरणादिदारुसमन्वितो ऽव्य निकुः। अव्यं निनत्तीति कृत्वा । तथान्येऽपि अव्यनिदवः अपारमार्थिकाः । क इत्याह । ये याचनका निदणशीला अविरताश्च अनिवृत्ताश्च पापस्थानेज्य इति गाथार्थः॥ ॥ ॥ एते च विविधाः। गृहस्था लिगिनश्चेति । तदाह ॥ गिहिणो वि सयारंजग, उझुप्पन्नं जणं विमग्गं ॥ जीवणिश्रदीण किविणा, ते वजा दवनिकुत्ति॥३॥ व्याख्या ॥ गृहिणोऽपि सकलत्रा अपि सदारंजका नित्यमारम्नकाः षलां जीवनिकायानामृजुप्रयं जनमनालोचकं विमृगयन्तोऽनेकप्रकारं छिपदादि।नूमिदेवा वयं लोकहितायावतीर्णा इत्यनिधाय याचमाना ऽव्यनिक्षणशीलत्वाव्यनिक्षवः । एते च धिग्वर्णाः। तथा ये च जीवनिकायै जीवनिमितं दीनकृपणाः कार्पटिकादयो निदामटन्ति, तान् विद्याछिजानीयाव्यनिनिति । ऽव्यार्थं निदणशीलत्वादिति गाथार्थः॥ ॥ उक्ता गृहस्थजव्यनिदवः । लिगिनोऽधिकृत्याह ॥ मिदिछी तसथा-वराण पुढवाशबिंदियाईणं ॥ निच्चं वहकरणरया, अबंजयारी श्र संचश्था ॥४॥ व्याख्या ॥ शाक्य निकुप्रनृतयो हि मिथ्यादृष्टयः अतत्त्वानिनिवेशिनः प्रशमादिलिङ्गशून्याः । त्रसस्थावराणां प्राणिनां पृ. थिव्यादीनां छीन्जियादीनां च । अत्र पृथिव्यादयः स्थावराः। बीडियादयस्त्रसाः। नित्यं वधकरणरताः सदैतदतिपातसक्ताः । कथमित्यत्राह । अब्रह्मचारिणः । संचयिनश्च यतः । अतोऽप्रधानत्वाव्य निदवः । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ॥ ॥ ॥ एते चाब्रह्मचारिणः संचयादेवेति संचयमाह ॥ उपय चउप्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org