SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ एए४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. वचन प्रत्ये ( सुच्चा के० ) श्रुत्वा एटसे सांजलीने ( चरे के०) चरति एटले गुरुना वचन प्रमाणे आचरण करे. ( स के०) सः एटले ते साधु (पुजो के०) पूज्यः एटले पूजवा योग्य बे. ॥ १४ ॥ (दीपिका.) पुनराह । यो मेधावी पएिकतः । एवं विधः सन् चरति । किं कृत्वा । गुरूणां तेषां पूर्वोक्तगुणवतां सुनाषितानि श्रुत्वा। किंन्नूतानां गुरूणाम् । गुणसागराणां गुणानां समुत्राणाम्। किंनूतो मुनिः। पञ्चरतः पञ्चमहाव्रतपालने तत्परः। पुनः किंजू. तो मुनिः। त्रिगुप्तः मनोगुप्तिवचनगुप्तिकायगुप्तिसहितः । पुनः किंनूतो मुनिः। चतुःकषायापगतः । क्रोधमानमायालोनाख्यकषायचतुष्टयवर्जितः। स पूज्यः ॥ १४ ॥ ... (टीका.) तेसिं गुरूणं ति सूत्रम् । अस्य व्याख्या। तेषां गुरूणामनन्तरोदितानां गुणसागराणां गुणसमुजाणां संबन्धीनि श्रुत्वा मेधावी सुनाषितानि परलोकोपकारकाणि। चरत्याचरति । मुनिः साधुः । पञ्चरतः पञ्चमहाव्रतसक्तः। त्रिगुप्तो मनोगुप्त्यादिमान् । चतुःकषायापगत इत्यपगतक्रोधादिकषायो यः। स पूज्य इति सूत्रार्थः ॥ १४ ॥ गुरुमिद सययं पडिअरित्र मुणी, जिणमयनिनणे अनिगमकुसले ॥ धुणिअ रयमलं पुरेकम, नासुरमनलं गई व त्ति बेमि॥१५॥ विणयसमादीए तश्न उद्देसो सम्मत्तो॥३॥ (श्रवचूरिः) उपसंहरन्नाह । गुरुमाचार्यादिकं सततमनवरतं परिचर्य विधिनाराध्य मुनिरागमप्रवीणः । श्रनिगमकुशलो लोकप्राघूर्णकादिप्रतिपत्तिकुशलः । स एव विधूय रजोमलम्। अष्टविधं कर्म पुराकृतम्। जाखरांझानतेजोमयत्वात् । अतुलां सिद्धिरूपां गतिं व्रजतीति ब्रवीमि ॥१५॥ इत्यवचूरिकायां नवमाध्ययने तृतीय उद्देशः ॥३॥ (अर्थ. ) हवे विनयनुं फल कही उपसंहार करे . गुरुमित्यादि सूत्र. ( जिणमय निजणे के ) जिनमतनिपुणः एटले आगममां निपुण एवा, तथा (अजिगमकुसले के०) श्रनिगमकुशलः एटले परोणा प्रमुखनु वेयावच्च करवामां कुशल एवा (मुणी के०) मुनिः एटले साधु जे ते (श्ह के०) या लोकने विषे (सययं के०) सततं एटले निरंतर ( गुरुं के ) गुरुं एटले गुरुमहाराजनी (परिचरित्र के०) परिचर्य एटले सेवा करीने ( पुरेक के० ) पुराकृतं एटले पूर्वे करेला एवा ( रयमलं के०) रजोमलं एटले अष्टप्रकार कर्मरूप मल प्रत्ये (धुणिय के०) विधूय एटले खपावीने (नासुरं के०) नासुरां एटले ज्ञान रूप तेजवाली एवी (अजलं के०)अतुला एटले बीजी सर्वे गति करतां उत्तम एवी (गई के०) गतिं एटले सिद्धिगति प्रत्ये (व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy