SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ एएए राय धनपतसिंघ बदाउरका जैनागमसंग्रह भाग तेतालीस-४३-मा. गृहिणं वा । वाशब्दात्तदन्यतीर्थिकं वा न हीलयति नापि खिसयति । तत्र सूयया असूयया वा एकवारं पुष्टानिधानं हीलनम् । तदेव वारं वारं खिंसनम् । हीलनाखिं. सनयोश्च निमित्तनूतं स्तम्नं च मानं च क्रोधं रोषं त्यजति । स पूज्यः ॥ १२ ॥ (टीका.) किं च तहेव त्ति सूत्रम् । अस्य व्याख्या। तथैवेति पूर्ववत् । डहरं वा महबकं वा। वाशब्दान्मध्यमं वा स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्र. वजितं गृहिणं वा । वाशब्दादन्यतीर्थिकं वा । न हीलयति नापि च खिंसयति । तत्र सूयया असूयया वा सकृदुष्टानिसंधानं हीलनं तदेवासकृत्खिंसनमिति । हीलनखिंसनयोश्च निमित्तनूतं स्तम्नं च मानं च क्रोधं च रोषं च त्यजति यः। स पूज्यो निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ॥ १५ ॥ जे माणिश्रा सययं माणयंति, जत्तेण कन्नं व निवेसयंति॥ ते माणए माणरिदे तवस्सी, जिदिए सच्चरए स पुजो ॥१३॥ (श्रवचूरिः) ये मानिता श्रन्युबाना दिसत्कारैः सततं शिष्यान्मानयन्ति । श्रुतोपदेशादिना यत्नेन कन्यामिव मातापितरौ । यथा कन्यां वयसा गुणैश्च संवर्ध्व योग्यनर्तरि स्थापयतः । एवमाचार्याः शिष्यं सूत्रार्थवेदिनं कृत्वा महत्याचार्यपदे स्थापयन्ति । तानेवंचूतान् गुरून् मानयति यो मानार्हान् पूजार्दान् तपखी तपःशीलः। जितेन्जियः सत्यरत इति ॥ १३ ॥ __ (अर्थ. ) वली जे माणिश्रा इत्यादि सूत्र. (जे के० ) ये एटले जे श्राचार्य उपाध्याय प्रमुख जे ते (माणिश्रा के०) मानिताः एटले अन्युबान, विनय इत्यादिवडे (सययं के०) सततं एटले निरंतर (माणिया के०) मानिताः एटले सत्कार करेला एवा होय तो ते सत्कार करनार पोताना शिष्यने (माणयंति के०) मानयन्ति एटले लणवा गणवा विषे प्रेरणा करवा वडे मान आपे . वली (जत्तेण के०) यत्नेन एटले यत्नवडे ( कन्नं व के०) कन्यामिव एटले कन्यानी पेठे (निवेसयंति के०) निवेशयन्ति एटले स्थापन करे . अर्थात् जे आचार्यों पोतानो विनय विगेरे साचवनार शिष्यनी नणवा गणवा संबंधी सारी चिंता राखे , तथा माबापो कन्याने वधारी सारा पतिनी साथे पर्णावे , तेम जे अचार्यो विनयवंत तथा गुणवंत शिष्यने योग्य जो श्राचार्य पदे स्थापन करे . ( ते के० ) तान् एटले ते (माणरिहे के०) मानार्हान् एटले मान थापवा योग्य एवा आचार्यजी प्रत्ये (तवस्सी के०) तपखी एटले तपस्या करनार अने ( सच्चरए के० ) सत्यरतः एटले सत्य वचन बो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy