SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने दितीय उद्देशकः। ए पुस्तरं पुरुत्तारं समुदं क्षपयित्वा कर्म निर वशेषं गतिमुत्तमा सिध्याख्यां गताः । ब्रवीमीति पूर्ववत् । इति विनयसमाध्यध्ययनम् ॥ २४ ॥ इति द्वितीय उद्देशः ॥२॥ (अर्थ.) हवे विनय, फल कहीने या उद्देशनो उपसंहार करे . निद्देस वित्ती इत्यादि सूत्र. (पुण के0) पुनः एटले वली (जे के०) ये एटले जे साधु ( गुरूणं के० ) गुरूणाम् एटले गुरुमहाराजनी ( निदेसवित्ती के० ) निर्देशवर्तिनः एटले आशामा रहेला एवा, (सुश्रबधम्मा के०) श्रुतार्थधर्माः एटले गीतार्थ थएला एवा तथा ( विणयंमि के०) विनये एटले विनय साचववामां ( कोविथा के०) कोविदाः एटले निपुण एवा होय . ( ते के०) ते एटले ते साधु (णं के०) एनं एटले श्रा (पुरुत्तरं के०) उरुत्तारं एटले तरी न शकाय एवा (उघं के) उघं एटले सं. सार समुज्ने (तरित्त के०) तीर्वा एटले तरीने अने (कम्मं के०) कर्म एटले नवोपग्राहि प्रमुख समग्र कर्मने (खवित्तु के०) दपयित्वा एटले खपावीने (उत्तम के) उत्तमा एटले सर्वोत्कृष्ट एवी (गरं के ) गतिं एटले सिफिनामक गति प्रत्ये (गय के०) गताः एटले गया. तिबेमि एनो अर्थ पूर्ववत् जाणवो. ॥ २४॥ ... इति नवमाध्ययनना बालावबोधनो द्वितीय उद्देश संपूर्ण. ॥२॥ (दीपिका ) अथ विनयफलस्य नाना उपसंहरन्नाह । एवं विधास्ते साधव उत्तमा गतिं सिकिं गताः। किं कृत्वा । कर्म निरवशेषं समस्तं नवोपग्राहिनामकं दपयित्वा । पुनः किं कृत्वा । एनमुदधिं प्रत्यदोपखज्यमानं संसारसमुहं कुरुत्तारं तीर्वा । चरमनवं केवलित्वं च प्राप्येति नावः। ब्रवीमि पूर्ववत् ॥२४॥ इति श्रीदशवैकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां विनयसमाध्याख्यनवमाध्ययने द्वितीयोद्देशकः समाप्तः ॥२॥ (टीका.) विनयफलानिधानेनोपसंहरन्नाह । निदेसवत्ति सूत्रम् । निर्देश प्राज्ञा तमर्त्तिनः पुनर्ये गुरूणामाचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः। विनये कर्तव्ये कोविदा विपश्चितो य श्चनूतास्तीा ते महासत्त्वा उघमेनं प्रत्यदोपलन्यमानं संसारसमुहं कुरुत्तारं तीवैव तीर्वा चरमजवं केवखित्वं च प्राप्येति नावः । ततः पयित्वा कर्म निरवशेषं नवोपग्राहिसंज्ञितं गतिमुत्तमा सिध्याख्यां गताः प्राप्ताः। इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥२४॥ इति विनयस. माधौ व्याख्यातो द्वितीयोदेशः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy