________________
दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ५७ नामेव । यस्यैतज्ज्ञानादिप्राप्त्यप्राप्तिघ्यमुजयमुनयतः विनयाविनयाच्यां नवतीति ज्ञातम् । शिक्षा ग्रहणासेवनरूपाम् । श्रसाविठंजूतोऽनिगछति प्राप्नोति ॥ ॥
(अर्थ.) वली विवत्ती इत्यादि सूत्र. (अविणीअस्स के०) अविनीतस्य एटले विनयरहित पुरुषना ज्ञानादि गुणनो ( विवत्ती के०) विपत्तिः एटले नाश थाय डे. (य के०) च एटले अने (विणिअस्स के०) विनीतस्य एटले विनयवंत पुरुषना झानादि गुणोनी (संपत्ती के ) संपत्तिः एटले वृद्धि थाय बे. (जस्स के०) यस्य एटले जेने (एय के०) एतत् एटले उपर कहेल वात (मुहर्ड के०) उजयतः एटले अनुक्रमे अविनयथी अने विनयश्री थाय बे एम (नायं के०) झातं एटले जाणवामां आव्युं होय, ( से के०) सः एटले ते पुरुष ( सिकं के०) शिदां एटले ग्रहण धारणा रूप शिक्षा प्रत्ये (अनिगल के०) अनिगति एटले प्राप्त थाय . ॥२२॥ __ (दीपिका.) पुनः प्राहाविनीतस्य शिष्यस्य झानादिगुणानां विपत्तिर्जवति । वि. नीतस्य च शिष्यस्य ज्ञानादिगुणानां संप्राप्तिनवति।यस्य एतत् ज्ञानादिप्राप्त्यप्राप्तिरू. पम्। ज्ञानायधिगछति प्राप्नोति । जावत उपादेयं ज्ञानादीति ॥ २५ ॥
(टीका.) किंच विवत्ति ति सूत्रम् । अस्य व्याख्या। विपत्तिरविनीतस्य ज्ञानादिगुणानां संप्राप्तिर्विनीतस्य च ज्ञानादिगुणानामेव । यस्यैतज्ज्ञानादिप्राप्त्यप्राप्तिछयमुजयत उनयाच्यां विनयाविनयाच्यां सकाशात् नवतीत्येवं हातमुपादेयं चैतदिति जवति । शिक्षा ग्रहणासेवनारूपामसाविलंबूतोऽधिगति प्राप्नोति । लावत उपा. देय परिज्ञानादिति सूत्रार्थः ॥१२॥
जे आवि चंमे मशढिगारवे, पिसुणे नरे साहसदीणपेसणे ॥
अदिधम्मे विणए अकोविए, असंविनागी न ढु तस्स मुको ॥२३॥ (अवचूरिः) यश्चापि चएमः प्रबजितोऽपि रोषणः मतिज्ञडिगौरवः । पिशुनः पृष्ठमांसादनो नरः साहसिकोऽकृत्यकरणतत्परः। हीनप्रेषणो हीनगुर्वाज्ञाकरः। अदृष्टधर्माप्राप्तश्रुतादिधर्मा । विनयेऽकोविदोऽपएिकतः । न संविनागवान् । य श्वंचूतो न चैव तस्य मोक्षः॥२३॥
(अर्थ.) एज वात दृढ करवाने अर्थे विनय न साचवनारने शं फल मले डे ते कहे . जे श्रावि इत्यादि सूत्र. (जे श्रावि के०) यश्चापि एटले जे वली (नरे के०) नरः एटले केवल नामनो मनुष्य जे ते चारित्र ग्रहण कस्या पबी पण (चंके केन्) चएकः एटो घणो क्रोधी, ( मशविगारवे के० ) शझिगौरवमतिः एटले पोतानी -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org