________________
दशवेकालिके नवमाध्ययने द्वितीय उद्देशकः ।
तेवितं गुरु पूति, तस्स सिप्पस्स कारणा ॥ सक्कारंति नर्मसंति, तुहा निद्देसवत्तिणो ॥ १५ ॥
( अवचूरिः ) तेऽपि तं गुरुं वधादिकारकमपि पूजयन्ति । तस्य शिल्पस्य कारणं निमित्तमिति जावः । तथा सत्कारयन्ति वस्त्रादिना । नमस्यन्ति । तुष्टा निर्देशवर्त्तिन आज्ञाकारिण इति ॥ १५ ॥
५७१
( अर्थ. ) ते वि इत्यादि सूत्र. ( ते वि के० ) तेऽपि एटले उपर कहेला राजपुत्रादिक पण ( तुहा के० ) तुष्टाः एटले प्रसन्न य ( निद्देसवत्तिणो के० ) निर्देशवर्त्ति - नः एटले श्राज्ञामां रह्या बता ( तस्स सिप्पस्स कारणा के० ) तस्य शिल्पस्य कारणातू एटले ते शिल्पना आपनार गुरु बे माटे ( तं के० ) तं एटले ते ( गुरु के० ) गुरुं एटले कलाचार्य प्रत्ये ( पूांति के० ) पूजयन्ति एटले पूजे बे, (सक्कारंति के० ) सत्कारयन्ति एटले वस्त्रादिक आपी सत्कार करे बे, तेमज ( नमसंति के० ) नमस्यन्ति एटले हाथ जोडीने नमस्कार पण करे बे. ॥ १५ ॥
( दीपिका. ) तेऽपि पुरुषाः शिक्षमाणास्त मित्वरमपि गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचना जिनन्दनेन । किमर्थम् । तस्य शिल्पस्य कारणात् । तन्निमित्तमिति जावः । पुनस्तं गुरुं ते सत्कारयन्ति वस्त्रादिना । पुनस्तं गुरुं नमस्यन्ति अप्रिग्रहणादिना । किंभूतास्ते । तुष्टा इति । अमुत इदमवाप्यत इति तुष्टाः । पुनः किंभूतास्ते । निर्देशवर्त्तिन आज्ञाकारिण इति ॥ १५ ॥
( टीका. ) ते वित्ति सूत्रम् । श्रस्य व्याख्या । तेऽपीत्वरं शिल्पादि शिक्षमापास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाजिनन्दनेन तस्य शिउपस्येत्वरस्य कारणात्तन्निमित्तमिति भावः । तथा सत्कारयन्ति वस्त्रादिना नमस्यन्त्यअलिप्रग्रहादिना । तुष्टा इत्यमुत इद मवाप्यत इति हृष्टा निर्देशवर्त्तिन आज्ञाकारिण इति सूत्रार्थः ॥ १५ ॥
किं पुणं जे सुग्गादी, यांत दियकामए ॥ पायरिया जं वए निकू, तम्हा तं नाश्वत्तए ॥ १६ ॥
Jain Education International
( अवचूरिः ) यदि तेऽपि तं गुरुं पूजयन्ति । ततः किंपुनः साधुः श्रुतग्राही । अनन्त हितकामो मोदकामः । तेन तु सुतरां गुरवः पूजनीया इति । यतश्चैवमाचार्या यद्वदन्ति । निक्षुः साधुस्तस्मादाचार्यवचनं नातिवर्त्तते । सर्वमपि संपादयेत् ॥ १६ ॥ (अर्थ) राजपुत्रादिक पण कलाचार्यने सेवे बे. तो पढी किं पुण इत्यादि सूत्र.
For Private & Personal Use Only
www.jainelibrary.org