SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। (अर्थ.) श्रा कारणथी पण ए गुरु अतिशय पूज्य , एम कहे बे. जहा इत्यादि सूत्र. (जहा के०) यथा एटले जेम ( निसंते के०) निशान्ते एटले रात्रिनो अंत थए बते अर्थात् दिवसने विषे (तवणच्चिमाली के०) तपन्नर्चिाली एटले प्रकाश करतो एवो सूर्य जे ते (तु के०) निश्चये करीने (केवलजारहं के०) केवलनारतं एटले संपूर्ण नरत देत्र प्रत्ये (पन्नासए के०) प्रजासयेत् एटले प्रकाशित करे . (एव के०) एवं एटले ए प्रकारे (थायरि के०) आचार्यः एटले आचार्य जे ते (सुअसीलबुकिए के०) श्रुतशीलबुट्या एटले श्रुत ते आगम, शील ते पारकानुं मा करवानी श्छा न राखवी ते अने बुद्धि ते खानाविकबुद्धि ए त्रण वस्तुवडे, जीवा दिपदार्थोने यथार्थपणे प्रकाशित करे बे. तथा (व के०) वा एटले जेम (सुरमने के०) सुरमध्ये एटले देवताउँमा (इंदो के) इंडः एटले इंघ शोच्ने बे, तेम साधुसमुदायमां (विरायई के०) विराजते एटखे शोने जे. ॥ १४ ॥ (दीपिका.) अतः कारणाद् एते पूज्या इत्याह । अर्चिाली सूर्यः निशान्ते रात्रे अन्ते दिवस इत्यर्थः। केवलं संपूर्ण नारतं जरतदेत्रम्।तुशब्दादन्यच्च । क्रमेण प्रना. सयति उद्योतयति । किं कुर्वन् अचिौली। तपन् । एवमाचार्यों जीवादिनावान् प्रकाशयति । किंजूत श्राचार्यः । श्रुतशीलबुद्धिकः। श्रुतेन आगमेन शीलेन परोहवि. रमणेन बुद्ध्या च खानाविक्या युक्तः सन् । एवं च वर्तमान आचार्यः साधुनिः परिवृतो विराजते । क व । सुरमध्ये सामानिकादिदेवमध्ये गत इन्छ श्व ॥ १४ ॥ (टीका.) श्तश्चैते पूज्या इत्याह । जह त्ति सूत्रम् । यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः। तपन्नचिौली सूर्यः प्रनासयत्युदयोतयति । केवलं संपूर्ण नारतं नरतक्षेत्रम्।तुशब्दादन्यच्च।क्रमेणैवमर्चिालीवाचार्यःश्रुतेनागमेन शीलेन परोह विरतिरूपेण बुध्या च स्वाजा विक्या युक्तः सन् प्रकाशयति जीवादिनावानिति। एवं च वर्त्तमानः सुसाधुनिःपरिवृतो विराजते। सुरमध्य श्वसामानिकादिमध्यगत श्व इन्ज शति १५ जहा ससी कोमुजोगजुत्तो, नकत्ततारागणपरिखुडप्पा ॥ खे सोदई विमले अनमुक्के, एवं गणी सोह निरकुमने ॥२५॥ (श्रवचूरिः ) किंच । यथा शशी कौमुदीयोगयुक्तः । कार्तिकपौर्णमास्यामुदित इ. त्यर्थः। नक्षत्रतारागणपरिवृतात्मा तारादिनिर्वत इत्यर्थः । ख आकाशे शोजते विमलेऽनमुक्त । एवं गणी श्राचार्यः शोजते निकुमध्ये ॥ १५॥ (अर्थ.) वली जहा इत्यादि सूत्र. (जहा के० ) यथा एटले जेम (कोमुजो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy